Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
35. Saḷāyatana Saṁyutta
§ IV: Paññāsaka Catuttha
4. Āsīvisa Vagga

Sutta 206

Cha-p-Pāṇaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[198]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave, puriso||
arugatto pakka-gatto||
saravanaṁ paviseyya,||
tassa kusakaṇṭakā c'eva pāde vijejhayyuṁ,||
arapakkāni gattāni vilikkheyyuṁ.|| ||

Evaṁ hi so bhikkhave puriso bhiyyo somattāya tato nidānaṁ dukkhaṁ domanassaṁ paṭisaṁvediyetha.|| ||

Evam eva kho bhikkhave idh'ekacco bhikkhu gāmagato vā||
arañña-gato vā||
labhati cattāraṁ:|| ||

'Ayañ ca so āyasmā evaṁ-kārī evaṁ samā-cāro asuci gāmakaṇṭako' ti.|| ||

'Taṁ kaṇṭako' tī||
viditvā saṁvaro ca asaṁvaro ca veditabbo.|| ||

 

§

 

Kathañ ca bhikkhave asaṁvaro hoti?|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe adhimuccati,||
appiya-rūpe rūpe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṁ sutvā piyarūpe sadde adhimuccati,||
appiya-rūpe sadde vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṁ ghāyitvā piyarūpe gandhe adhimuccati,||
appiya-rūpe gandhe vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṁ sāyitvā piyarūpe rase adhimuccati,||
appiya-rūpe rase vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe adhimuccati,||
appiya-rūpe phoṭṭhabbe khyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṁ viññāya piyarūpe dhamme adhimuccati,||
appiya-rūpe dhamme vyāpajjati,||
anupatthika-kāyasati ca viharati parittacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ na-p-pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Evaṁ kho bhikkhave asaṁvaro hoti.|| ||

 

§

 

Seyyathā pi, bhikkhave, puriso cha-p-pāṇake gahetvā nānā visaye nānā-gocare daḷhāya bandheyya:|| ||

Ahiṁ gahetvā daḷhāya rajjuyā bandheyya,||
suṁsumāraṁ gahetvā daḷhāya rajjuyā bandheyya,||
pakkhiṁ gahetvā daḷhāya rajjuyā bandhayya,||
kukkuraṁ gahetvā daḷhāya rajjuyā [199] bandheyya,||
sigālaṁ gahetvā daḷhāya rajjuyā bandheyya,||
makkaṭaṁ gahetvā daḷhāya rajjuyā bandheyya.|| ||

Daḷhāya rajjuyā bandhitvā majjhe gaṇaṭhiṁ karitvā ossajjeyya,||
atha kho te bhikkhave cha-p-pāṇakā nānā visayā nānā gocarā sakaṁ sakaṁ gocaravisayaṁ āviñjeyyuṁ,|| ||

Ahi āviñjeyya vammikaṁ pavekkhāmīti,||
suṁsumāro āviñjeyya udakaṁ pavekkhāmīti,||
pakkhi āviñjeyya ākāsaṁ ḍessāmīti,||
kukkuro āviñjeyya gāmaṁ pavekkhāmīti,||
sigālo āviñjeyya sīvathikaṁ pavekkhāmīti,||
makkaṭo āviñjeyya vanaṁ pavekkhāmīti.|| ||

Yadā kho te bhikkhave cha-p-pāṇakā jhattā assu kilantā,||
atha yo n'esaṁ pāṇako.|| ||

Balavataro assa,||
tassa te anuppavatteyyuṁ,||
anuvidhāyeyyuṁ vasaṁ gaccheyyuṁ.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhuno kāyagatā-sati abhāvitā abahulī-katā,||
taṁ cakkhu āviñjati manāpikesu rūpesu,||
amanāpikassa rūpā paṭikkulā honti,||
sotaṁ āviñjati manāpikesu saddesu,||
amanāpikassa saddā paṭikkulā honti,||
ghānaṁ āviñjati manāpikesu gandhesu,||
amanāpikassa gandhā paṭikkulā honti,||
jivhā āviñjati manāpikesu rasesu,||
amanāpikassa rasā paṭikkulā honti,||
kāyo āviñjati manāpikesu phoṭṭhabbesu,||
amanāpikassa phoṭṭhabbā paṭikkulā honti,||
mano āviñjati manāpikesu dhammesu,||
amanāpikassa dhammā paṭikkulā honti.|| ||

Evaṁ kho bhikkhave asaṁvaro hoti.|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā piyarūpe rūpe nādhi-muccati,||
appiya-rūpe rūpe na khyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Sotena saddaṁ sutvā piyarūpe sadde nādhi-muccati,||
appiya-rūpe sadde na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Ghānena gandhaṁ ghāyitvā piyarūpe gandhe nādhi-muccati,||
appiya-rūpe gandhe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Jivhāya rasaṁ sāyitvā piyarūpe rase nādhi-muccati,||
appiya-rūpe rase na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Kāyena phoṭṭhabbaṁ phusitvā piyarūpe phoṭṭhabbe nādhi-muccati,||
appiya-rūpe phoṭṭhabbe na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Manasā dhammaṁ viññāya piyarūpe dhamme nādhi-muccati,||
appiya-rūpe dhamme na vyāpajjati,||
upatthikakāyasati ca viharati appamāṇacetaso,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ yathā-bhūtaṁ pajānāti||
yatth'assa te uppannā pāpakā akusalā dhammā aparisesā nirujjhanti.|| ||

Evaṁ kho bhikkhave saṁvaro hoti.|| ||

Seyyathā pi, bhikkhave, puriso cha-p-pāṇake gahetvā nānā visaye nānā-gocare daḷhāya bandheyya:|| ||

Ahiṁ gahetvā daḷhāya rajjuyā bandheyya,||
suṁsumāraṁ gahetvā daḷhāya rajjuyā bandheyya,||
pakkhiṁ gahetvā daḷhāya rajjuyā bandhayya,||
kukkuraṁ gahetvā daḷhāya rajjuyā bandheyya,||
sigālaṁ gahetvā daḷhāya rajjuyā bandheyya,||
makkaṭaṁ gahetvā daḷhāya rajjuyā bandheyya.||
daḷhāya rajjuyā bandhitvā daḷhe khīle vā thamhe vā upanibandheyya.|| ||

Atha kho te bhikkhave cha-p-pāṇakā||
nānā visayā||
nānā gocarā||
sakaṁ sakaṁ gocaravisayaṁ āviñjeyyuṁ;||
ahi āviñjeyya vammikaṁ pavekkhāmīti,||
suṁsumāro āviñjeyya udakaṁ pavekkhāmīti,||
pakkhi āviñjeyya ākāsaṁ ḍessāmīti,||
kukkuro āviñjeyya gāmaṁ pavekkhāmīti,||
sigālo āviñjeyya sīvathikaṁ pavekkhāmīti,||
makkaṭo āviñjeyya vanaṁ pavekkhāmīti.|| ||

Yadā kho pana te bhikkhave cha-p-pāṇakā jhattā assu kilantā,||
atha tam eva khīlaṁ vā thamhaṁ vā upatiṭṭheyyuṁ,||
upanisīdeyyuṁ,||
upa-ni-pajjeyyuṁ,||
vasaṁ gaccheyyuṁ.|| ||

Evam eva kho bhikkhave yassa kassaci bhikkhuno kāyagatā-sati bhāvitā bahulī-katā,||
taṁ cakkhu nāviñjati manāpikesu rūpesu,||
amanāpikassa rūpāni na-p-paṭikkulā honti;||
sotaṁ nāviñjati manāpikesu saddesu,||
amanāpikassa saddāni na-p-paṭikkulā honti,||
ghānaṁ nāviñjati manāpikesu gandhesu,||
amanāpikassa gandhā na-p-paṭikkulā honti,||
jivhā nāviñjati manāpikesu rasesu,||
manāpikassa rasā na-p-paṭikkulā honti,||
kāyo nāviñjati manāpikesu phoṭṭhabbesu,||
amanāpikassa phoṭṭhabbā na-p-paṭikkulā honti,||
mano nāviñjati manāpikesu dhammesu,||
amanāpikassa dhammā na-p-paṭikkulā honti.|| ||

Evaṁ kho bhikkhave saṁvaro hoti.|| ||

Daḷhe khīle vā thamhe vā.|| ||

Ti kho bhikkhave kāyagatā-satiyā etaṁ adhivacanaṁ,||
tasmāt iha bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Kāyagatā no sati bhāvitā bhavissati bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā' ti,||
evaṁ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement