Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
1. Sagāthā Vagga

Sutta 1

Samādhi Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[204]

[1][pts][nypo][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"Tisso imā bhikkhave vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Imā kho bhikkhave tisso vedanā" ti.|| ||

 

"Samāhito sampajāno sato Buddhassa sāvako||
Vedanā ca pajānāti vedanānañ ca sambhavaṁ||
Yattha cetā nirujjhanti Maggañ ca khayagāminaṁ||
Vedanānaṁ khayā bhikkhu nicchāto parinibbuto" ti.|| ||

 


Contact:
E-mail
Copyright Statement