Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
1. Sagāthā Vagga
Sutta 4
Pātāla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][nypo][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"A-s-sutavā bhikkhave puthujjano evaṁ vācaṁ bhāsati:|| ||
'Atthi mahā-samudde pātālo' ti.|| ||
Taṁ kho pan'etaṁ bhikkhave a-s-sutavā puthujjano asantaṁ avijjamānaṁ evaṁ vācaṁ bhāsati:|| ||
'Atthi mahā samudde pātālo' ti.|| ||
Sārīrikānaṁ kho etaṁ bhikkhave dukkhānaṁ vedanānaṁ adhivacanaṁ yad idaṁ 'pātālo' ti.|| ||
A-s-sutavā bhikkhave puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno||
socati||
kilamati||
paridevati||
urattāḷiṁ kandati||
sammohaṁ āpajjati.|| ||
Ayaṁ vuccati bhikkhave a-s-sutavā puthujjano pātāle na paccṭṭhāsi,||
gādhañ ca nājajhagā.|| ||
Sutavā bhikkhave ariya-sāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno||
na sovati||
na kilamati||
na paridevati||
na urattāḷiṁ kandati||
na sammohaṁ āpajjati.|| ||
Ayaṁ vuccati bhikkhave sutavā ariya-sāvako pātāle paccuṭṭhāsi,||
gādhañ ca ajjhagā" ti.|| ||
"Yo etā nādhivāseti||
uppannā vedanā dukkhā.||
Sārīrikā pāṇaharā||
yāhi phuṭṭho pavedhati.|| ||
Akkandati parodati||
dubbalo appathāmako||
Na so pātāle paccuṭṭhāsi atho gādhampi nājajhagā.|| ||
[207] Yo cetā adhivāseti||
uppannā vedanā dukkhā.|| ||
Sārīrikā pāṇaharā||
yāhi phuṭṭho na vedhati||
Sa ce pātāle paccuṭṭhāsi atho gādham pi ajjhagā" ti.|| ||