Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
1. Sagāthā Vagga

Sutta 4

Pātāla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[206]

[1][pts][nypo][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

3. Bhagavā etad avoca:|| ||

"A-s-sutavā bhikkhave puthujjano evaṁ vācaṁ bhāsati:|| ||

'Atthi mahā-samudde pātālo' ti.|| ||

Taṁ kho pan'etaṁ bhikkhave a-s-sutavā puthujjano asantaṁ avijjamānaṁ evaṁ vācaṁ bhāsati:|| ||

'Atthi mahā samudde pātālo' ti.|| ||

Sārīrikānaṁ kho etaṁ bhikkhave dukkhānaṁ vedanānaṁ adhivacanaṁ yad idaṁ 'pātālo' ti.|| ||

A-s-sutavā bhikkhave puthujjano sārīrikāya dukkhāya vedanāya phuṭṭho samāno||
socati||
kilamati||
paridevati||
urattāḷiṁ kandati||
sammohaṁ āpajjati.|| ||

Ayaṁ vuccati bhikkhave a-s-sutavā puthujjano pātāle na paccṭṭhāsi,||
gādhañ ca nājajhagā.|| ||

Sutavā bhikkhave ariya-sāvako sārīrikāya dukkhāya vedanāya phuṭṭho samāno||
na sovati||
na kilamati||
na paridevati||
na urattāḷiṁ kandati||
na sammohaṁ āpajjati.|| ||

Ayaṁ vuccati bhikkhave sutavā ariya-sāvako pātāle paccuṭṭhāsi,||
gādhañ ca ajjhagā" ti.|| ||

 

"Yo etā nādhivāseti||
uppannā vedanā dukkhā.||
Sārīrikā pāṇaharā||
yāhi phuṭṭho pavedhati.|| ||

Akkandati parodati||
dubbalo appathāmako||
Na so pātāle paccuṭṭhāsi atho gādhampi nājajhagā.|| ||

[207] Yo cetā adhivāseti||
uppannā vedanā dukkhā.|| ||

Sārīrikā pāṇaharā||
yāhi phuṭṭho na vedhati||
Sa ce pātāle paccuṭṭhāsi atho gādham pi ajjhagā" ti.|| ||

 


Contact:
E-mail
Copyright Statement