Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
1. Sagāthā Vagga

Sutta 7

Paṭhama Gelañña Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[210]

[1][pts][nypo][than][bodh][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgāra-sālāyaṃ.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito||
yena gilānasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū [211] āmantesi:|| ||

"Sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya.|| ||

Ayaṃ vo amhākaṃ anusāsanī.|| ||

Kathañ ca bhikkhave bhikkhu sato hoti?|| ||

Idha bhikkhave bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā domanassaṃ;

vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā domanassaṃ;|| ||

citte citt'ānupassī viharati ātāpi sampajāno satimā vineyya loko abhijjhā domanassaṃ;|| ||

dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loko abhijjhā domanassaṃ.|| ||

Evaṃ kho bhikkhave bhikkhu sato hoti.|| ||

 

§

 

Kathañ ca bhikkhave bhikkhu sampajāno hoti?|| ||

Idha bhikkhave bhikkhu abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammañjite pasārite sampajāna-kārī hoti,||
saṅgāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho bhikkhave bhikkhu sampajāno hoti.|| ||

Sato bhikkhave bhikkhu sampajāno kālaṃ āgameyya,||
ayaṃ vo amhākaṃ anusāsanī.|| ||

 

§

 

Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati sukhā vedanā;||
so evaṃ pajānāti:|| ||

'Uppannā kho me ayaṃ sukhā vedanā.|| ||

Sā ca kho paṭicca||
no apaṭicca.|| ||

Kiṃ paṭicca?|| ||

Imam eva kāyaṃ paṭicca.|| ||

Ayaṃ kho pana kāyo anicco saṅkhato paṭicca samuppanno,||
aniccaṃ kho pana saṅkhataṃ||
paṭicca samuppannaṃ kāyaṃ||
paṭicca uppannā sukhā vedanā;||
kuto niccā bhavissatī' ti?|| ||

So kāye ca||
sukhāya ca vedanāya||
anicc'ānupassī viharati||
vay'ānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati,||
tassa kāye ca||
sukhāya ca||
vedanāya aniccānupassino viharato||
vayānupassino viharato||
virāgānupassino viharato,||
nirodhānupassino viharato,||
paṭi [212] nissaggānupassino viharato||
yo kāye ca||
sukhāya ca||
vedanāya rāg-ā-nusayo so pahīyati.|| ||

Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati dukkhā vedanā;||
so evaṃ pajānāti:|| ||

'Uppannā kho me ayaṃ dukkhā vedanā.|| ||

Sā ca kho paṭicca||
no apaṭicca.|| ||

Kiṃ imam eva kāyaṃ paṭicca?|| ||

Ayaṃ kho pana kāyo anicco saṅkhato paṭicca samuppanno,||
aniccaṃ kho pana saṅkhataṃ||
paṭicca samuppannaṃ kāyaṃ||
paṭicca uppannā sukhā vedanā kuto niccā bhavissatī' ti.|| ||

So kāye ca||
dukkhāya ca||
vedanāya anicc'ānupassī viharati||
vayānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati,||
tassa kāye ca||
dukkhāya ca||
vedanāya aniccānupassino viharato||
vayānupassino viharato||
virāgānupassino viharato,||
nirodhānupassino viharato,||
paṭi nissaggānupassino viharato||
yo kāye ca||
dukkhāya ca||
vedanāya paṭigh-ā-nusayo so pahīyati.|| ||

Tassa ce bhikkhave bhikkhuno evaṃ satassa sampajānassa appamattassa ātāpino pahitattassa viharato uppajjati adukkha-m-asukhā vedanā;||
so evaṃ pajānāti:|| ||

'Uppannā kho me ayaṃ adukkha-m-asukhā vedanā.|| ||

Sā ca kho paṭicca||
no apaṭicca.|| ||

Kiṃ imam eva kāyaṃ paṭicca?|| ||

Ayaṃ kho pana kāyo anicco saṅkhato paṭicca samuppanno,||
aniccaṃ kho pana saṅkhataṃ||
paṭicca samuppannaṃ kāyaṃ||
paṭicca uppannā sukhā vedanā kuto niccā bhavissatī' ti.|| ||

So kāye ca||
adukkha-m-asukhāya ca||
vedanāya anicc'ānupassī viharati||
vayānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati,||
tassa kāye ca||
adukkha-m-asukhāya ca||
vedanāya aniccānupassino viharato||
vayānupassino viharato||
virāgānupassino viharato,||
nirodhānupassino viharato,||
paṭi nissaggānupassino viharato||
yo kāye ca||
adukkha-m-asukhāya ca||
vedanāya avijj-ā-nusayo so pahīyati.|| ||

 

§

 

[213] So sukhañ ce vedanaṃ vediyati:|| ||

'Sā aniccā' ti pajānāti.|| ||

'Anajjhositā' ti pajānāti.|| ||

'Anabhinanditā' ti pajānāti.|| ||

Dukkhañ ce vedanaṃ vediyati:|| ||

'Sā aniccā' ti pajānāti,|| ||

'Anajjhesitā' ti pajānāti|| ||

'Anabhinanditā' ti pajānāti;|| ||

Adukkha-m-asukhañce vedanaṃ vediyati|| ||

'Sā aniccā' ti pajānāti,|| ||

'Anajjhesitā' ti pajānāti|| ||

'Anabhinanditā' ti pajānāti;|| ||

 

§

 

So sukhañ ce vedanaṃ vediyati
visaññutto naṃ vediyati|| ||

Dukkhañ ce vedanaṃ vediyati
visaññutto naṃ vediyati|| ||

Adukkha-m-asukhañ c'eva vedanaṃ vediyati
visaññutto naṃ vediyati|| ||

 

§

 

So kāya-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Kāya-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti,|| ||

Jīvita-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Jīvita-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā:|| ||

'Idh'eva sabba-vedayitāni anabhinanditāni sītī-bhavissantī' ti pajānāti.|| ||

 

§

 

Seyyathā pi, bhikkhave, telañ ca paṭicca||
vaṭṭiñ ca paṭicca||
tela-p-padīpo jhāyeyya||
tass'eva telassa ca||
vaṭṭiyā ca||
pariyādānā an-āhāro nibbāyeyya||
evam eva kho, bhikkhave, bhikkhu kāya-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Kāya-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti,|| ||

Jīvita-pariyantikaṃ vedanaṃ vediyamāno:|| ||

'Jīvita-pariyantikaṃ vedanaṃ vediyāmī' ti pajānāti.|| ||

Kāyassa bhedā uddhaṃ jīvita-pariyādānā:|| ||

'Idh'eva sabba-vedayitāni anabhinanditāni sītī-bhavissantī' ti pajānāti" ti.|| ||

 


Contact:
E-mail
Copyright Statement