Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
1. Sagāthā Vagga
Sutta 9
Anicca Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][nypo][olds][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
3. Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāgadhammā||
nirodha-dhammā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Imā kho bhikkhave tisso vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāgadhammā||
nirodha-dhammā" ti.|| ||