Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
2. Raho-Gata Vagga
Sutta 11
Raho-Gataka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][than][nypo][bodh][olds] Evaṁ me sutaṁ:|| ||
[2] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
[3] Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Idha mayhaṁ bhante raho-gatassa paṭisallīnassa
evaṁ cetaso parivitakko udapādi:|| ||
'Tisso vedanā vuttā Bhagavatā,||
[1] sukhā vedanā,||
[2] dukkhā vedanā,||
[3] adukkha-m-asukhā vedanā.|| ||
Imā tisso vedanā vuttā Bhagavatā.|| ||
Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||
"Yaṁ kiñci vedayitaṁ taṁ dukkhasmin" ti.|| ||
Kiṁ nu kho etaṁ ca Bhagavatā sandhāya bhāsitaṁ:|| ||
"Yaṁ kiñ ca vedayitaṁ taṁ dukkhasmin'" ti?"|| ||
§
[4] "Sādhu, sādhu bhikkhu!|| ||
Tisso imā bhikkhu vedanā vuttā mayā,||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||
Imā tisso vedanā vuttā mayā.|| ||
Vuttaṁ kho pan'etaṁ bhikkhu mayā|| ||
'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||
■
Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
aniccataṁ sandhāya bhāsitaṁ:|| ||
'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||
■
Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
khaya-dhammataṁ sandhāya bhāsitaṁ:|| ||
'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||
■
Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
vaya-dhammataṁ sandhāya bhāsitaṁ:|| ||
'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||
■
Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
virāga-dhammataṁ sandhāya bhāsitaṁ:|| ||
'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||
■
Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva [217]||
nirodha-dhammataṁ sandhāya bhāsitaṁ:|| ||
'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||
■
Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
vipariṇāma-dhammataṁ sandhāya bhāsitaṁ:|| ||
'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||
§
[5] Atha kho pana bhikkhu mayā anupubba||
saṅkhārānaṁ nirodho akkhāto.|| ||
Paṭhamaṁ-jhānaṁ samāpannassa||
vācā niruddhā hoti.|| ||
Dutiyaṁ-jhānaṁ samāpannassa||
vitakka-vicārā niruddhā honti.|| ||
Tatiyaṁ-jhānaṁ samāpannassa||
pīti niruddhā hoti.|| ||
Catutthaṁ-jhānaṁ samāpannassa||
assāsa-passāsā niruddhā honti.|| ||
Ākāsanañ-c'āyatanaṁ samāpannassa||
rūpa-saññā niruddhā hoti.|| ||
Viññāṇañ-c'āyatanaṁ samāpannassa||
Ākāsanañ-c'āyatana-saññā niruddhā hoti.|| ||
Ākiñcaññ'āyatanaṁ samāpannassa||
Viññāṇañ-c'āyatana-saññā niruddhā hoti.|| ||
N'eva-saññā-nā-saññ'āyatanaṁ samāpannassa||
Ākiñcaññ'āyatana-saññā niruddhā hoti.|| ||
Saññā-vedayita-nirodhaṁ samāpannassa||
saññā ca vedanā ca niruddhā honti.|| ||
Khīṇ'āsavassa bhikkhuno||
rāgo niruddho hoti,||
doso niruddho hoti,||
moho niruddho hoti.|| ||
§
[6] Atha kho pana bhikkhu mayā anupubba-saṅkhārānaṁ vūpasamo akkhāto.|| ||
Paṭhamaṁ-jhānaṁ samāpannassa||
vācā vūpasantā hoti.|| ||
Dutiyaṁ-jhānaṁ samāpannassa||
vitakka-vicārā vūpasantā honti.|| ||
Tatiyaṁ-jhānaṁ samāpannassa||
pīti vūpasantā hoti.|| ||
Catutthaṁ-jhānaṁ samāpannassa||
assāsa-passāsā vūpasantā honti.|| ||
Ākāsanañ-c'āyatanaṁ samāpannassa||
rūpa-saññā vūpasantā hoti.|| ||
Viññāṇañ-c'āyatanaṁ samāpannassa||
Ākāsanañ-c'āyatana-saññā vūpasantā hoti.|| ||
Ākiñcaññ'āyatanaṁ samāpannassa||
Viññāṇañ-c'āyatana-saññā vūpasantā hoti.|| ||
N'eva-saññā-nā-saññ'āyatanaṁ samāpannassa||
Ākiñ caññ'āyatana-saññā vūpasantā hoti.|| ||
Saññā-vedayita-nirodhaṁ samāpannassa||
saññā ca vedanā ca vūpasantā honti.|| ||
Khīṇ'āsavassa bhikkhuno||
rāgo vūpasanto hoti||
doso vūpasanto hoti,||
moho vūpasanto hoti.|| ||
§
[7] Cha yimā bhikkhu passaddhiyo:|| ||
Paṭhamaṁ-jhānaṁ samāpannassa||
vācā paṭippassaddhā hoti.|| ||
Dutiyaṁ-jhānaṁ samāpannassa||
vitakka-vicārā paṭippassaddhā honti.|| ||
Tatiyaṁ-jhānaṁ samāpannassa||
pīti paṭippassaddhā hoti.|| ||
Catutthaṁ samāpannassa||
assāsa-passāsā paṭippassaddhā [218] honti.|| ||
Saññā-vedayita-nirodhaṁ samāpannassa||
saññā ca vedanā ca paṭippassaddhā honti.|| ||
Khīṇ'āsavassa bhikkhuno||
rāgo paṭi-p-passaddho hoti,||
doso paṭi-p-passaddho hoti,||
moho paṭi-p-passaddho hotī" ti.|| ||