Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
2. Raho-Gata Vagga

Sutta 11

Raho-Gataka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[216]

[1][bit][pts][than][nypo][bodh][olds] Evaṁ me sutaṁ:|| ||

[2] Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

[3] Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Idha mayhaṁ bhante raho-gatassa paṭisallīnassa
evaṁ cetaso parivitakko udapādi:|| ||

'Tisso vedanā vuttā Bhagavatā,||
[1] sukhā vedanā,||
[2] dukkhā vedanā,||
[3] adukkha-m-asukhā vedanā.|| ||

Imā tisso vedanā vuttā Bhagavatā.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||

"Yaṁ kiñci vedayitaṁ taṁ dukkhasmin" ti.|| ||

Kiṁ nu kho etaṁ ca Bhagavatā sandhāya bhāsitaṁ:|| ||

"Yaṁ kiñ ca vedayitaṁ taṁ dukkhasmin'" ti?"|| ||

 

§

 

[4] "Sādhu, sādhu bhikkhu!|| ||

Tisso imā bhikkhu vedanā vuttā mayā,||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||

Imā tisso vedanā vuttā mayā.|| ||

Vuttaṁ kho pan'etaṁ bhikkhu mayā|| ||

'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||

Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
aniccataṁ sandhāya bhāsitaṁ:|| ||

'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||

Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
khaya-dhammataṁ sandhāya bhāsitaṁ:|| ||

'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||

Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
vaya-dhammataṁ sandhāya bhāsitaṁ:|| ||

'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||

Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
virāga-dhammataṁ sandhāya bhāsitaṁ:|| ||

'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||

Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva [217]||
nirodha-dhammataṁ sandhāya bhāsitaṁ:|| ||

'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||

Taṁ kho pan'etaṁ bhikkhu mayā saṅkhārānaṁ yeva||
vipariṇāma-dhammataṁ sandhāya bhāsitaṁ:|| ||

'Yaṁ kiñci vedayitaṁ taṁ dukkhasmin' ti.|| ||

 

§

 

[5] Atha kho pana bhikkhu mayā anupubba||
saṅkhārānaṁ nirodho akkhāto.|| ||

Paṭhamaṁ-jhānaṁ samāpannassa||
vācā niruddhā hoti.|| ||

Dutiyaṁ-jhānaṁ samāpannassa||
vitakka-vicārā niruddhā honti.|| ||

Tatiyaṁ-jhānaṁ samāpannassa||
pīti niruddhā hoti.|| ||

Catutthaṁ-jhānaṁ samāpannassa||
assāsa-passāsā niruddhā honti.|| ||

Ākāsanañ-c'āyatanaṁ samāpannassa||
rūpa-saññā niruddhā hoti.|| ||

Viññāṇañ-c'āyatanaṁ samāpannassa||
Ākāsanañ-c'āyatana-saññā niruddhā hoti.|| ||

Ākiñcaññ'āyatanaṁ samāpannassa||
Viññāṇañ-c'āyatana-saññā niruddhā hoti.|| ||

N'eva-saññā-nā-saññ'āyatanaṁ samāpannassa||
Ākiñcaññ'āyatana-saññā niruddhā hoti.|| ||

Saññā-vedayita-nirodhaṁ samāpannassa||
saññā ca vedanā ca niruddhā honti.|| ||

Khīṇ'āsavassa bhikkhuno||
rāgo niruddho hoti,||
doso niruddho hoti,||
moho niruddho hoti.|| ||

 

§

 

[6] Atha kho pana bhikkhu mayā anupubba-saṅkhārānaṁ vūpasamo akkhāto.|| ||

Paṭhamaṁ-jhānaṁ samāpannassa||
vācā vūpasantā hoti.|| ||

Dutiyaṁ-jhānaṁ samāpannassa||
vitakka-vicārā vūpasantā honti.|| ||

Tatiyaṁ-jhānaṁ samāpannassa||
pīti vūpasantā hoti.|| ||

Catutthaṁ-jhānaṁ samāpannassa||
assāsa-passāsā vūpasantā honti.|| ||

Ākāsanañ-c'āyatanaṁ samāpannassa||
rūpa-saññā vūpasantā hoti.|| ||

Viññāṇañ-c'āyatanaṁ samāpannassa||
Ākāsanañ-c'āyatana-saññā vūpasantā hoti.|| ||

Ākiñcaññ'āyatanaṁ samāpannassa||
Viññāṇañ-c'āyatana-saññā vūpasantā hoti.|| ||

N'eva-saññā-nā-saññ'āyatanaṁ samāpannassa||
Ākiñ caññ'āyatana-saññā vūpasantā hoti.|| ||

Saññā-vedayita-nirodhaṁ samāpannassa||
saññā ca vedanā ca vūpasantā honti.|| ||

Khīṇ'āsavassa bhikkhuno||
rāgo vūpasanto hoti||
doso vūpasanto hoti,||
moho vūpasanto hoti.|| ||

 

§

 

[7] Cha yimā bhikkhu passaddhiyo:|| ||

Paṭhamaṁ-jhānaṁ samāpannassa||
vācā paṭippassaddhā hoti.|| ||

Dutiyaṁ-jhānaṁ samāpannassa||
vitakka-vicārā paṭippassaddhā honti.|| ||

Tatiyaṁ-jhānaṁ samāpannassa||
pīti paṭippassaddhā hoti.|| ||

Catutthaṁ samāpannassa||
assāsa-passāsā paṭippassaddhā [218] honti.|| ||

Saññā-vedayita-nirodhaṁ samāpannassa||
saññā ca vedanā ca paṭippassaddhā honti.|| ||

Khīṇ'āsavassa bhikkhuno||
rāgo paṭi-p-passaddho hoti,||
doso paṭi-p-passaddho hoti,||
moho paṭi-p-passaddho hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement