Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
2. Raho-Gata Vagga
Sutta 19
Pañca-k-aṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][nypo] Evaṁ me sutaṁ:|| ||
Atha kho Pañca-k-aṅgo thapati yen'āyasmā Udāyī ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Udāyiṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ etad avoca:|| ||
"Kati nu kho bhante Udāyī vedanā vuttā Bhagavatā" ti?|| ||
■
"Tisso kho gahapati vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||
Imā kho gahapati tisso vedanā vuttā Bhagavatā" ti.|| ||
■
Evaṁ vutte Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ etad avoca:|| ||
"Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā.|| ||
Dve bhante vedanā vuttā Bhagavatā||
sukhā vedanā||
dukkhā-vedanā.|| ||
Yāyaṁ bhante adukkha-m-asukhā vedanā,||
sattasmiṁ esā paṇite sukhe vuttā Bhagavatā" ti.|| ||
■
Dutiyam pi kho āyasmā Udāyi Pañca-k-aṅgaṁ thapatiṁ etad avoca:|| ||
"Na kho gahapati dve vedanā vuttā Bhagavatā,||
tisso vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||
Imā tisso vedanā vuttā Bhagavatā" ti.|| ||
Dutiyam pi kho Pañca-k-aṅgo thapati āyasmantaṁ [224] Udāyiṁ etad avoca:|| ||
"Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā,||
dve vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā.|| ||
Yāyaṁ bhante adukkha-m-asukhā vedanā santasmiṁ esā paṇīte sukhe vuttā Bhagavatā" ti.|| ||
■
Tatiyam pi kho āyasmā Udāyi Pañca-k-aṅgaṁ thapati etad avoca:|| ||
"Na kho gahapati dve vedanā vuttā Bhagavatā,||
tisso vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||
Imā tisso vedanā vuttā Bhagavatā" ti.|| ||
Tatiyam pi kho Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ etad avoca:|| ||
"Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā,||
dve vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā.|| ||
Yāyaṁ bhante adukkha-m-asukhā vedanā santasmiṁ esā paṇīte sukhe vuttā Bhagavatā" ti.|| ||
N'eva kho asakkhi āyasmā Udāyī Pañca-k-aṅgaṁ thapatiṁ saññāpetuṁ,||
na pana asakkhi Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ saññāpetuṁ.|| ||
§
Assosi kho āyasmā Ānando āyasmato Udāyissa Pañca-k-aṅgena thapatinā saddhiṁ imaṁ kathā-sallāpaṁ.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvāeka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando yāvatako āyasmato Udāyissa Pañca-k-aṅgena thapatinā saddhiṁ ahosi kathā-sallāpo taṁ sabbaṁ Bhagavato ārocesi.|| ||
"Santaṁ yeva kho Ānanda pariyāyaṁ Pañca-k-aṅgo thapati Udāyissa bhikkhuno nābbhanumodi,||
santañ ca pan'Ānanda pariyāyaṁ Udāyi bhikkhu Pañca-k-aṅgassa thapatino nābbhanumodi.|| ||
■
Dve pi mayā Ānanda vedanā vuttā pariyāyena.|| ||
Tisso pi mayā vedanā vuttā pariyāyena.|| ||
Pañca pi mayā vedanā vuttā pariyāyena.|| ||
Cha pi mayā vedanā vuttā pariyāyena.|| ||
Aṭṭhārasā pi mayā vedanā vuttā pariyāyena.|| ||
Chattiṁsā pi mayā vedanā vuttā pariyāyena.|| ||
[225] Aṭṭhasatam pi mayā vedanā vuttā pariyāyena.|| ||
Evaṁ pariyāya-desito kho Ānanda mayā dhammo.|| ||
■
Evaṁ pariyāya desite kho Ānanda mayā dhamme ye añña-maññassa su-bhāsitaṁ sulapitaṁ na samanumaññissanti||
na samanujānissanti||
na samanumodissanti.|| ||
Tessam etaṁ pāṭikaṇakhaṁ bhanḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukhasatatīhi vitudantā viharissantī.|| ||
Evaṁ pariyāya-desito kho Ānanda mayā dhammo|| ||
■
Evaṁ pariyāya desite kho Ānanda mayā dhamme ye añña-maññassa su-bhāsitaṁ sulapitaṁ samanumaññissanti samanujānissanti,||
samanumodissanti.|| ||
Tesaṁ etaṁ pāṭikaṅkhaṁ,||
samaggā sammodamānā avivadamānā khīrodakī bhūtā añña-maññaṁ piyacakkhūhī sampassantā viharissantī.|| ||
■
Pañc'ime Ānanda kāma-guṇā.|| ||
Katame pañca?|| ||
Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||
Sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||
Ghāna-viññeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||
Jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||
Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||
Ime kho Ānanda pañca kāma-guṇā.|| ||
■
Yaṁ kho Ānanda ime pañca kāma-guṇe paṭicca||
uppajjati sukhaṁ somanassaṁ,||
idaṁ vuccati kāma-sukhaṁ.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ||
pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañ ca.|| ||
[226] Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ||
pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno sukhañ ca||
kāyena paṭisaṁvedeti,||
yan taṁ ariyā ācikkhanti,||
'Upekkhako satimā sukha-vihārī' ti,||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhāsati||
pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
sabbaso rūpa saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ||
amanasikārā ananto||
'ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ [227] nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
viññāṇañvāyatanaṁ upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
sabbaso viññāṇañvākāsānañ samatikkamma||
'N'atthi Kiñci' ti||
Ākiñ caññ'āyatanam upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
sabbaso ākiñcāyatanaṁ samatikkamma||
n'evasaññnāsaññāyatanaṁ upasampajja viharati.|| ||
Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ye kho Ānanda evaṁ vadeyyuṁ:|| ||
'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||
Idaṁ nes'āhaṁ nānujānāmi.|| ||
Taṁ kissa hetu?|| ||
Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||
Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||
■
Idh'Ānanda bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Idaṁ kho [228] Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||
Ṭhānaṁ kho pan'etaṁ Ānanda vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ:|| ||
'Saññā-vedayita-nirodhaṁ Samaṇo Gotamo āha,||
tañ ca sukhasmiṁ paññāpeti,||
tayidaṁ kiṁ su tayidaṁ kathaṁsū' ti?|| ||
Evaṁ vādino Ānanda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||
'Na kho āvuso Bhagavā sukhaṁ yeva vedanaṁ sandhāya sukhasmiṁ paññāpeti,||
yattha yatth'āvuso sukhaṁ upalabbhati,||
yaṁ hi yaṁ hi sukhaṁ taṁ||
taṁ Tathāgato sukhasmiṁ paññāpetī" ti.|| ||