Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
2. Raho-Gata Vagga

Sutta 19

Pañca-k-aṅga Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[223]

[1][pts][bodh][nypo] Evaṁ me sutaṁ:|| ||

Atha kho Pañca-k-aṅgo thapati yen'āyasmā Udāyī ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Udāyiṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ etad avoca:|| ||

"Kati nu kho bhante Udāyī vedanā vuttā Bhagavatā" ti?|| ||

"Tisso kho gahapati vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||

Imā kho gahapati tisso vedanā vuttā Bhagavatā" ti.|| ||

Evaṁ vutte Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ etad avoca:|| ||

"Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā.|| ||

Dve bhante vedanā vuttā Bhagavatā||
sukhā vedanā||
dukkhā-vedanā.|| ||

Yāyaṁ bhante adukkha-m-asukhā vedanā,||
sattasmiṁ esā paṇite sukhe vuttā Bhagavatā" ti.|| ||

Dutiyam pi kho āyasmā Udāyi Pañca-k-aṅgaṁ thapatiṁ etad avoca:|| ||

"Na kho gahapati dve vedanā vuttā Bhagavatā,||
tisso vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||

Imā tisso vedanā vuttā Bhagavatā" ti.|| ||

Dutiyam pi kho Pañca-k-aṅgo thapati āyasmantaṁ [224] Udāyiṁ etad avoca:|| ||

"Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā,||
dve vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā.|| ||

Yāyaṁ bhante adukkha-m-asukhā vedanā santasmiṁ esā paṇīte sukhe vuttā Bhagavatā" ti.|| ||

Tatiyam pi kho āyasmā Udāyi Pañca-k-aṅgaṁ thapati etad avoca:|| ||

"Na kho gahapati dve vedanā vuttā Bhagavatā,||
tisso vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||

Imā tisso vedanā vuttā Bhagavatā" ti.|| ||

Tatiyam pi kho Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ etad avoca:|| ||

"Na kho bhante Udāyi tisso vedanā vuttā Bhagavatā,||
dve vedanā vuttā Bhagavatā:||
sukhā vedanā,||
dukkhā vedanā.|| ||

Yāyaṁ bhante adukkha-m-asukhā vedanā santasmiṁ esā paṇīte sukhe vuttā Bhagavatā" ti.|| ||

N'eva kho asakkhi āyasmā Udāyī Pañca-k-aṅgaṁ thapatiṁ saññāpetuṁ,||
na pana asakkhi Pañca-k-aṅgo thapati āyasmantaṁ Udāyiṁ saññāpetuṁ.|| ||

 

§

 

Assosi kho āyasmā Ānando āyasmato Udāyissa Pañca-k-aṅgena thapatinā saddhiṁ imaṁ kathā-sallāpaṁ.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvāeka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando yāvatako āyasmato Udāyissa Pañca-k-aṅgena thapatinā saddhiṁ ahosi kathā-sallāpo taṁ sabbaṁ Bhagavato ārocesi.|| ||

"Santaṁ yeva kho Ānanda pariyāyaṁ Pañca-k-aṅgo thapati Udāyissa bhikkhuno nābbhanumodi,||
santañ ca pan'Ānanda pariyāyaṁ Udāyi bhikkhu Pañca-k-aṅgassa thapatino nābbhanumodi.|| ||

Dve pi mayā Ānanda vedanā vuttā pariyāyena.|| ||

Tisso pi mayā vedanā vuttā pariyāyena.|| ||

Pañca pi mayā vedanā vuttā pariyāyena.|| ||

Cha pi mayā vedanā vuttā pariyāyena.|| ||

Aṭṭhārasā pi mayā vedanā vuttā pariyāyena.|| ||

Chattiṁsā pi mayā vedanā vuttā pariyāyena.|| ||

[225] Aṭṭhasatam pi mayā vedanā vuttā pariyāyena.|| ||

Evaṁ pariyāya-desito kho Ānanda mayā dhammo.|| ||

Evaṁ pariyāya desite kho Ānanda mayā dhamme ye añña-maññassa su-bhāsitaṁ sulapitaṁ na samanumaññissanti||
na samanujānissanti||
na samanumodissanti.|| ||

Tessam etaṁ pāṭikaṇakhaṁ bhanḍana-jātā kalaha-jātā vivādāpannā añña-maññaṁ mukhasatatīhi vitudantā viharissantī.|| ||

Evaṁ pariyāya-desito kho Ānanda mayā dhammo|| ||

Evaṁ pariyāya desite kho Ānanda mayā dhamme ye añña-maññassa su-bhāsitaṁ sulapitaṁ samanumaññissanti samanujānissanti,||
samanumodissanti.|| ||

Tesaṁ etaṁ pāṭikaṅkhaṁ,||
samaggā sammodamānā avivadamānā khīrodakī bhūtā añña-maññaṁ piyacakkhūhī sampassantā viharissantī.|| ||

Pañc'ime Ānanda kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā||
kām'ūpasaṁ-hitā rajanīyā.|| ||

Ime kho Ānanda pañca kāma-guṇā.|| ||

Yaṁ kho Ānanda ime pañca kāma-guṇe paṭicca||
uppajjati sukhaṁ somanassaṁ,||
idaṁ vuccati kāma-sukhaṁ.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ||
pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañ ca.|| ||

[226] Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ||
pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno sukhañ ca||
kāyena paṭisaṁvedeti,||
yan taṁ ariyā ācikkhanti,||
'Upekkhako satimā sukha-vihārī' ti,||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhāsati||
pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
sabbaso rūpa saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ||
amanasikārā ananto||
'ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ [227] nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
viññāṇañvāyatanaṁ upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
sabbaso viññāṇañvākāsānañ samatikkamma||
'N'atthi Kiñci' ti||
Ākiñ caññ'āyatanam upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
sabbaso ākiñcāyatanaṁ samatikkamma||
n'evasaññnāsaññāyatanaṁ upasampajja viharati.|| ||

Idaṁ kho Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho Ānanda evaṁ vadeyyuṁ:|| ||

'Etaṁ paramaṁ sattā sukhaṁ somanassaṁ paṭisaṁvedentī' ti.|| ||

Idaṁ nes'āhaṁ nānujānāmi.|| ||

Taṁ kissa hetu?|| ||

Atth'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ c'Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idh'Ānanda bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

Idaṁ kho [228] Ānanda etamhā sukhā||
aññaṁ sukhaṁ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ṭhānaṁ kho pan'etaṁ Ānanda vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ:|| ||

'Saññā-vedayita-nirodhaṁ Samaṇo Gotamo āha,||
tañ ca sukhasmiṁ paññāpeti,||
tayidaṁ kiṁ su tayidaṁ kathaṁsū' ti?|| ||

Evaṁ vādino Ānanda añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Na kho āvuso Bhagavā sukhaṁ yeva vedanaṁ sandhāya sukhasmiṁ paññāpeti,||
yattha yatth'āvuso sukhaṁ upalabbhati,||
yaṁ hi yaṁ hi sukhaṁ taṁ||
taṁ Tathāgato sukhasmiṁ paññāpetī" ti.|| ||

 


Contact:
E-mail
Copyright Statement