Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
2. Raho-Gata Vagga

Sutta 20

Bhikkhunā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

3. Bhagavā etad avoca:|| ||

"Dve pi mayā bhikkhave vedanā vuttā pariyāyena.|| ||

Tisso pi mayā vedanā vuttā pariyāyena.|| ||

Pañca pi mayā vedanā vuttā pariyāyena.|| ||

Cha pi mayā vedanā vuttā pariyāyena.|| ||

Aṭṭhārasā pi mayā vedanā vuttā pariyāyena.|| ||

Chattiṃsā pi mayā vedanā vuttā pariyāyena.|| ||

Aṭṭhasatam pi mayā vedanā vuttā pariyāyena.|| ||

Evaṃ pariyāya-desito kho bhikkhave mayā dhammo.|| ||

Evaṃ pariyāya desite kho bhikkhave mayā dhamme ye añña-maññassa su-bhāsitaṃ sulapitaṃ na samanumaññissanti||
na samanujānissanti||
na samanumodissanti.|| ||

Tessam etaṃ pāṭikaṅakhaṃ bhanḍana-jātā kalaha-jātā vivādāpannā añña-maññaṃ mukhasatatīhi vitudantā viharissantī.|| ||

Evaṃ pariyāya-desito kho bhikkhave mayā dhammo|| ||

Evaṃ pariyāya desite kho bhikkhave mayā dhamme ye añña-maññassa su-bhāsitaṃ sulapitaṃ samanumaññissanti samanujānissanti,||
samanumodissanti.|| ||

Tesaṃ etaṃ pāṭikaṅkhaṃ,||
samaggā sammodamānā avivadamānā khīrodakī bhūtā añña-maññaṃ piyacakkhūhī sampassantā viharissantī.|| ||

Pañc'ime bhikkhave kāma-guṇā.|| ||

Katame pañca?|| ||

Cakkhu-viññeyyā rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ghāna-viññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Kāya-viññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṃ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

Yaṃ kho bhikkhave ime pañca kāma-guṇe paṭicca uppajjati sukhaṃ somanassaṃ,||
idaṃ vuccati kāma-sukhaṃ.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ||
pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ||
pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno sukhañ ca||
kāyena paṭisaṃvedeti,||
yan taṃ ariyā ācikkhanti,||
'Upekkhako satimā sukha-vihārī' ti,||
taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-m-asukhaṃ||
upekkhāsati||
pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
sabbaso rūpa saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ||
amanasikārā ananto||
'ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
viññāṇañvāyatanaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
sabbaso viññāṇañvākāsānañ samati-k-kamma||
'N'atthi kiñci' ti||
Ākiñ caññ'āyatanam upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
sabbaso ākiñcāyatanaṃ samati-k-kamma||
n'evasaññnāsaññāyatanaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ye kho bhikkhave evaṃ vadeyyuṃ:|| ||

'Etaṃ paramaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentī' ti.|| ||

Idaṃ nes'āhaṃ nānujānāmi.|| ||

Taṃ kissa hetu?|| ||

Attha bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca.|| ||

Katamañ ca bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantatarañ ca||
paṇītatarañ ca?|| ||

Idha bhikkhave bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||

Idaṃ kho bhikkhave etamhā sukhā||
aññaṃ sukhaṃ||
abhikkantarañ ca||
paṇītatarañca.|| ||

Ṭhānaṃ kho pan'etaṃ bhikkhave vijjati yaṃ añña-titthiyā paribbājakā evaṃ vadeyyuṃ:|| ||

'Saññā-vedayita-nirodhaṃ Samaṇo Gotamo āha,||
tañ ca sukhasmiṃ paññāpeti,||
tayidaṃ kiṃ su tayidaṃ kathaṃsū' ti?|| ||

Evaṃ vādino bhikkhave añña-titthiyā paribbājakā evam assu vacanīyā:|| ||

'Na kho āvuso Bhagavā sukhaṃ yeva vedanaṃ sandhāya sukhasmiṃ paññāpeti,||
yattha yatth'āvuso sukhaṃ upalabbhati,||
yaṃ hi yaṃ hi sukhaṃ taṃ||
taṃ Tathāgato sukhasmiṃ paññāpetī' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement