Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
3. Aṭṭha-Sata-Pariyāya Vagga
Sutta 21
Moḷiya-Sīvaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than][nypo] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||
Atha kho Moliya-Sīvako paribbājako yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Moḷiya-Sīvako paribbājako Bhagavantaṁ etad avoca:|| ||
"Santi hi bho Gotama eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
sabbantaṁ pubbe kata-hetu' ti.|| ||
Idha pana bhavaṁ Gotamo kim āhā" ti?|| ||
§
"Pitta-samu-ṭ-ṭhānāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā pitta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjanti.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā pitta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino:|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi.|| ||
■
Semha-samu-ṭ-ṭhānāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā semha-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā semha-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ vādino evaṁ-diṭṭhino:|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā||
sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi.|| ||
■
Vāta-samu-ṭ-ṭhānāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā vāta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā vāta-samu-ṭ-ṭhānāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ vādino evaṁ-diṭṭhino|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi.|| ||
■
Sannipātikāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā sanni-pātikāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā sanni-pātikāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ vādino evaṁ-diṭṭhino|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi.|| ||
■
Utu-pariṇāma-jāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā utu-pariṇāma-jāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā utu-pariṇāma-jāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ vādino evaṁ-diṭṭhino|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi.|| ||
■
Visama-parihāra-jāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā visama-parihāra-jāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā visama-parihāra-jāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ vādino evaṁ-diṭṭhino|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi.|| ||
■
Opakka-mikāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā opakka-mikāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā opakka-mikāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ vādino evaṁ-diṭṭhino|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi.|| ||
■
Kamma-vipāka-jāni pi kho Sīvaka idh'ekaccāni vedayitāni uppajjanti.|| ||
Sāmam pi kho etaṁ Sīvaka veditabbaṁ,||
yathā kamma-vipāka-jāni pi idh'ekaccāni vedayitāni uppajjantī.|| ||
Lokassa pi kho etaṁ Sīvaka sacca-sammataṁ,||
yathā kamma-vipāka-jāni pi idh'ekaccāni vedayitāni upapajjanti.|| ||
Tatra Sīvaka ye te samaṇa-brāhmaṇā evaṁ vādino evaṁ-diṭṭhino|| ||
'Yaṁ kiñc'āyaṁ purisa-puggalo paṭisaṁvediyati sukhaṁ vā dukkhaṁ vā adukkha-m-asukhaṁ vā sabbantaṁ pubbe kata-hetu,' ti.|| ||
Yaṇ ca sāmaṁ ñātaṁ||
tañ ca atidhāvanti,||
yañ ca loke sacca-sammataṁ||
tañ ca atidhāvanti.|| ||
Tasmā tesaṁ samaṇa-brāhmaṇānaṁ 'micchā' ti vadāmi" ti.|| ||
■
Evaṁ vutte Moliya-Sīvako paribbājako Bhagavantaṁ etad avoca:|| ||
"Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
evam eva gotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||
Pittaṁ semhañ ca vāto ca||
sannipātā utuni ca||
Visamaṁ opakkamiko ca||
kamma-vipākena aṭṭhamī ti.|| ||