Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
3. Aṭṭha-Sata-Pariyāya Vagga

Sutta 23

Bhikkhu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[232]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Katamānu kho bhante vedanā?|| ||

Katamo vedanā-samudayo?|| ||

Tatamā vedanā-samudaya-gāminī paṭipadā?|| ||

Katamo vedanā-nirodho?|| ||

Katamā vedanā-nirodha-gāminī paṭipadā?|| ||

Ko vedanāya assādo?|| ||

Ko ādīnavo?|| ||

Kīṁ nissaraṇan" ti?|| ||

[233] "Tisso imā bhikkhu vedanā.|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Imā vuccanti bhikkhu vedanā.|| ||

Phassa-samudayā vedanā-samudayo.|| ||

Taṇhā vedanā-samudaya-gāminī paṭipadā.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||

Seyyath'idaṁ:||
sammā-diṭṭhi||
sammā saṅkappo||
sammā-vācā||
sammā-kammantā||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yaṁ vedanā paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ vedanāya assādo.|| ||

Yā vedanā aniccā dukkhā vipariṇāma-dhammā ayaṁ vedanāya ādīnavo.|| ||

Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṁ, idaṁ vedanāya nissaraṇan" ti.|| ||

 


Contact:
E-mail
Copyright Statement