Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
3. Aṭṭha-Sata-Pariyāya Vagga
Sutta 23
Bhikkhu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Katamānu kho bhante vedanā?|| ||
Katamo vedanā-samudayo?|| ||
Tatamā vedanā-samudaya-gāminī paṭipadā?|| ||
Katamo vedanā-nirodho?|| ||
Katamā vedanā-nirodha-gāminī paṭipadā?|| ||
Ko vedanāya assādo?|| ||
Ko ādīnavo?|| ||
Kīṁ nissaraṇan" ti?|| ||
[233] "Tisso imā bhikkhu vedanā.|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Imā vuccanti bhikkhu vedanā.|| ||
Phassa-samudayā vedanā-samudayo.|| ||
Taṇhā vedanā-samudaya-gāminī paṭipadā.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||
Seyyath'idaṁ:||
sammā-diṭṭhi||
sammā saṅkappo||
sammā-vācā||
sammā-kammantā||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Yaṁ vedanā paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ vedanāya assādo.|| ||
Yā vedanā aniccā dukkhā vipariṇāma-dhammā ayaṁ vedanāya ādīnavo.|| ||
Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṁ, idaṁ vedanāya nissaraṇan" ti.|| ||