Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
3. Aṭṭha-Sata-Pariyāya Vagga

Sutta 24

Pubbeñāṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

"Pubbe me bhikkhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Katamā nu kho vedanā,||
katamo vedanā-samudayo,||
katamā vedanā-samudaya-gāminī paṭipadā,||
katamo vedanā-nirodho,||
katamā vedanā-nirodha-gāminī paṭipadā,||
ko vedanāya assādo,||
ko ādīnavo,||
kiṁ nissaraṇan' ti?|| ||

3. Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Tisso imā vedanā:|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Imā vuccanti vedanā.|| ||

Phassa-samudayā vedanā-samudayo.|| ||

Taṇhā vedanā-samudaya-gāminī paṭipadā.|| ||

Phassa-nirodhā vedanā-nirodho.|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||

Seyyath'īdaṁ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Yaṁ vedanā paṭicca uppajjati sukhaṁ somanassaṇ||
ayaṁ vedanāya assādo.|| ||

Yā vedanā aniccā dukkhā vipariṇāma-dhammā||
ayaṁ vedanāya ādīnavo.|| ||

Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ vedanāya nissaraṇan' ti.|| ||

4. 'Imā vedanā' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

5. 'Ayaṁ vedanā-samudayo' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

[234] 'Ayaṁ vedanā-samudaya-gāminī paṭipadā' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

Ayaṁ vedanā-nirodho' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

'Ayaṁ vedanā-nirodha-gāminī paṭipadā' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

'Ayaṁ vedanāya assādo' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

'Ayaṁ vedanāya ādīnavo' ti me bhikkhave pubbo ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||

'Idaṁ vedanāya nissaraṇan' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi" ti.|| ||

 


Contact:
E-mail
Copyright Statement