Saṁyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṁyutta
3. Aṭṭha-Sata-Pariyāya Vagga
Sutta 24
Pubbeñāṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
"Pubbe me bhikkhave sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||
'Katamā nu kho vedanā,||
katamo vedanā-samudayo,||
katamā vedanā-samudaya-gāminī paṭipadā,||
katamo vedanā-nirodho,||
katamā vedanā-nirodha-gāminī paṭipadā,||
ko vedanāya assādo,||
ko ādīnavo,||
kiṁ nissaraṇan' ti?|| ||
3. Tassa mayhaṁ bhikkhave etad ahosi:|| ||
'Tisso imā vedanā:|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Imā vuccanti vedanā.|| ||
Phassa-samudayā vedanā-samudayo.|| ||
Taṇhā vedanā-samudaya-gāminī paṭipadā.|| ||
Phassa-nirodhā vedanā-nirodho.|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo vedanā-nirodha-gāminī paṭipadā.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Yaṁ vedanā paṭicca uppajjati sukhaṁ somanassaṇ||
ayaṁ vedanāya assādo.|| ||
Yā vedanā aniccā dukkhā vipariṇāma-dhammā||
ayaṁ vedanāya ādīnavo.|| ||
Yo vedanāya chanda-rāga-vinayo chanda-rāga-p-pahānaṁ,||
idaṁ vedanāya nissaraṇan' ti.|| ||
4. 'Imā vedanā' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||
5. 'Ayaṁ vedanā-samudayo' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||
[234] 'Ayaṁ vedanā-samudaya-gāminī paṭipadā' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||
Ayaṁ vedanā-nirodho' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||
'Ayaṁ vedanā-nirodha-gāminī paṭipadā' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||
'Ayaṁ vedanāya assādo' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||
'Ayaṁ vedanāya ādīnavo' ti me bhikkhave pubbo ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi.|| ||
'Idaṁ vedanāya nissaraṇan' ti me bhikkhave pubbe ananussutesu dhammesu cakkhuṁ udapādi||
ñāṇaṁ udapādi||
paññā udapādi||
vijjā udapādi||
āloko udapādi" ti.|| ||