Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
36. Vedanā Saṃyutta
3. Aṭṭha-Sata-Pariyāya Vagga

Sutta 27

Dutiya Samaṇa-Brāhmaṇā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[285]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

"Tisso imā bhikkhave vedanā.|| ||

Katamā tisso?|| ||

Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||

Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā||
imāsaṃ tissannaṃ vedanānaṃ samudayañ ca||
attha-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ na-p-pajānanti;||
na me te bhikkhave, samaṇā vā brāhmaṇā vā||
samaṇesu vā samaṇa-sammatā||
brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pana te āyasmanto sāmaññ'atthaṃ vā brahmaññ'atthaṃ vā||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharanti.|| ||

Ye hi ke ci bhikkhave samaṇā vā brāhmaṇā vā||
imāsāṃ tissannaṃ vedanānaṃ samudayañ ca||
attagamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ pajānanti;||
te kho me bhikkhave, samaṇā vā brahāmaṇā vā||
samaṇesu c'eva samaṇa-sammatā||
brāhmaṇesu ca brāhmaṇa-sammatā||
te ca pan'āyasmanto sāmaññ'atthañ ca brahmaññ'atthañ ca||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā||
upasampajja viharantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement