Saṁyutta Nikāya
4. Saḷāyatana Vagga
38. Jambukhādaka Saṁyutta
Sutta 5
Assāsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Sāriputto Magadhesu viharati Nālagāmake.|| ||
Atha kho Jambukhādako paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Jambukhādako paribbājako āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"'Assāsa-p-patto assāsa-p-patto' ti||
āvuso Sāriputta vuccati.|| ||
Kittāvatā nu kho āvuso Sāriputta assāsa-p-patto hotī" ti?|| ||
"Yato kho āvuso bhikkhu||
channaṁ phass'āyatanānaṁ||
samudayañ ca||
attha-gamañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ pajānāti,||
ettāvatā kho āvuso assāsa-p-patto hotī" ti.|| ||
"Atthi pan'āvuso Maggo||
atthi paṭipadā||
etassa assāsassa sacchi-kiriyāyā" ti?|| ||
"Atthi kho āvuso Maggo||
atthi paṭipadā||
etassa assāsassa sacchi-kiriyāyā" ti.|| ||
"Katamo pan'āvuso Maggo||
katamā paṭipadā||
etassa assāsassa sacchi-kiriyāyā" ti?|| ||
"Ayam eva kho āvuso Ariyo Aṭṭh'aṅgiko Maggo||
etassa assāsassa sacchi-kiriyāyā,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ayaṁ kho āvuso Maggo||
ayaṁ paṭipadā||
etassa assāsassa sacchi-kiriyāyā" ti.|| ||
"Bhaddako āvuso Maggo||
bhaddikā paṭipadā||
etassa assāsassa sacchi-kiriyāyā,||
alañ ca pan'āvuso Sāriputta appamādāyā" ti.|| ||