Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
38. Jambukhādaka Saṃyutta

Sutta 11

Ogha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[257]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Magadhesu viharati Nālagāmake.|| ||

Atha kho Jambukhādako paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jambukhādako paribbājako āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"'Ogho ogho' ti||
āvuso Sāriputta vuccati.|| ||

Katamā nu kho āvuso ogho" ti?|| ||

"Cattāro'me āvuso oghā:||
kāmoso||
bhavogho||
diṭṭhogho||
avijjogho.|| ||

Ime kho āvuso cattāro oghā" ti.|| ||

"Atthi pan'āvuso Maggo||
atthi paṭipadā||
etāsaṃ oghānaṃ pahānāyā" ti?|| ||

"Atthi kho āvuso Maggo||
atthi paṭipadā||
etāsaṃ oghānaṃ pahānāyā" ti.|| ||

"Katamo pan'āvuso Maggo||
katamā paṭipadā||
etāsaṃ oghānaṃ pahānāyā" ti?|| ||

"Ayam eva kho āvuso Ariyo Aṭṭh'aṅgiko Maggo||
etāsaṃ oghānaṃ pahānāyā,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
[258] sammā-samādhi.|| ||

Ayaṃ kho āvuso Maggo||
ayaṃ paṭipadā||
etāsaṃ oghānaṃ pahānāyā" ti.|| ||

"Bhaddako āvuso Maggo||
bhaddikā paṭipadā||
etāsaṃ oghānaṃ pahānāyā,||
alañ ca pan'āvuso Sāriputta appamādāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement