Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
38. Jambukhādaka Saṃyutta

Sutta 16

Dukkara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[260]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto Magadhesu viharati Nālagāmake.|| ||

Atha kho Jambukhādako paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jambukhādako paribbājako āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta imasmiṃ Dhamma-Vinaye dukkaran" ti?|| ||

"Pabbajjā kho āvuso imasmiṃ Dhamma-Vinaye dukkarā" ti.|| ||

"Pabbajitena pan'āvuso kiṃ dukkaran" ti?|| ||

"Pabbajitena kho āvuso abhirati dukkarā" ti.|| ||

"Abhiratena pana āvuso kiṃ dukkaran" ti?|| ||

"Abhiratena kho āvuso Dhamm-ā-nu-Dhamma-paṭipatti dukkarā" ti.|| ||

"Kiṃ va ciraṃ pan'āvuso Dhamm-ā-nu-Dhamma-paṭipanno bhikkhu arahaṃ assā" ti?|| ||

"Na ciraṃ āvuso" ti.|| ||

 


Contact:
E-mail
Copyright Statement