Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
39. Sāmaṇḍaka Saṁyutta

Sutta 11

Ogha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[262]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto vajjīsu Viharati||
Ukkavelāyaṁ Gaṅgāya nadiyā tīre.|| ||

Atha kho Sāmaṇḍakāni paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Sāmaṇḍakāni paribbājako āyasmantaṁ Sāriputtaṁ etad avoca:|| ||

"'Ogho ogho' ti||
āvuso Sāriputta vuccati.|| ||

Katamā nu kho āvuso ogho" ti?|| ||

"Cattāro'me āvuso oghā:||
kāmoso||
bhavogho||
diṭṭhogho||
avijjogho.|| ||

Ime kho āvuso cattāro oghā" ti.|| ||

"Atthi pan'āvuso Maggo||
atthi paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti?|| ||

"Atthi kho āvuso Maggo||
atthi paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti.|| ||

"Katamo pan'āvuso Maggo||
katamā paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti?|| ||

"Ayam eva kho āvuso Ariyo Aṭṭh'aṅgiko Maggo||
etāsaṁ oghānaṁ pahānāyā,||
seyyath'īdaṁ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṁ kho āvuso Maggo||
ayaṁ paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti.|| ||

"Bhaddako āvuso Maggo||
bhaddikā paṭipadā||
etāsaṁ oghānaṁ pahānāyā,||
alañ ca pan'āvuso Sāriputta appamādāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement