Saṁyutta Nikāya
4. Saḷāyatana Vagga
39. Sāmaṇḍaka Saṁyutta
Sutta 11
Ogha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Sāriputto vajjīsu Viharati||
Ukkavelāyaṁ Gaṅgāya nadiyā tīre.|| ||
Atha kho Sāmaṇḍakāni paribbājako yen'āyasmā Sāriputto ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sāmaṇḍakāni paribbājako āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"'Ogho ogho' ti||
āvuso Sāriputta vuccati.|| ||
Katamā nu kho āvuso ogho" ti?|| ||
"Cattāro'me āvuso oghā:||
kāmoso||
bhavogho||
diṭṭhogho||
avijjogho.|| ||
Ime kho āvuso cattāro oghā" ti.|| ||
"Atthi pan'āvuso Maggo||
atthi paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti?|| ||
"Atthi kho āvuso Maggo||
atthi paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti.|| ||
"Katamo pan'āvuso Maggo||
katamā paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti?|| ||
"Ayam eva kho āvuso Ariyo Aṭṭh'aṅgiko Maggo||
etāsaṁ oghānaṁ pahānāyā,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ayaṁ kho āvuso Maggo||
ayaṁ paṭipadā||
etāsaṁ oghānaṁ pahānāyā" ti.|| ||
"Bhaddako āvuso Maggo||
bhaddikā paṭipadā||
etāsaṁ oghānaṁ pahānāyā,||
alañ ca pan'āvuso Sāriputta appamādāyā" ti.|| ||