Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saṃyutta

Sutta 1

Sa-Vitakka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[262]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Moggallāno Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

[263] Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṃ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

"Idha mayhaṃ āvuso raho-gatassa paṭīsallīnassa
evaṃ cetaso parivitakko udapādi:|| ||

'"Paṭhamaṃ jhānaṃ,||
paṭhamaṃ jhānan" ti vuccati.|| ||

Katamannu kho paṭhamaṃ jhānanti?'|| ||

Tassa mayhaṃ āvuso etad ahosi:|| ||

'Idha bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati paṭhamaṃ jhānanti' ti.|| ||

So khv'āhaṃ āvuso||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharāmi.|| ||

Tassa mayhaṃ āvuso||
iminā vihārena viharato||
kāma-sahagatā saññā||
mana-sikārā samud'ācaranti.|| ||

Atha kho maṃ āvuso||
Bhagavā iddhiyā upasaṅkamitvā||
etad avoca:|| ||

'Moggallāna!|| ||

Moggallāna!|| ||

Mā brāhmaṇa,||
paṭhamaṃ jhānaṃ pamādo,||
paṭhame jhāne cittaṃ saṇṭhapehi,||
paṭhame jhāne cittaṃ ekodiṃ-karohi,||
paṭhame jhāne cittaṃ samādahā' ti.|| ||

So khv'āhaṃ āvuso||
aparena samayena||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja vihāsiṃ.|| ||

Yaṃ hi taṃ āvuso sammā vadamāno vadeyya:|| ||

'Satthārānuggahito sāvako mahābhiññataṃ patto' ti,||
mamantaṃ sammā vadamāno vadeyya:|| ||

'Satthārānuggahito sāvako mahābhiññataṃ patto' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement