Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saṃyutta

Sutta 3

Sukha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[264]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Moggallāno Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṃ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

"Idha mayhaṃ āvuso raho-gatassa paṭīsallīnassa
evaṃ cetaso parivitakko udapādi:|| ||

'"Tatiyaṃ jhānaṃ,||
tatiyaṃ jhānan" ti vuccati.|| ||

Katamaṃ nu kho tatiyaṃ jhānan' ti?|| ||

Tassa mayhaṃ āvuso etad ahosi:|| ||

'Idha bhikkhu pītiyā ca virāgā||
upekhako viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedeti,||
yan taṃ ariyā acikkhanti:|| ||

"Upekhako satimā sukha-vihārī" ti|| ||

taṃ tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccati tatiyaṃ jhānan' ti.|| ||

So khv'āhaṃ āvuso||
pītiyā ca virāgā||
upekhako ca viharāmi,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedemi,||
yan taṃ ariyā acikkhanti:|| ||

"Upekhako satimā sukha-vihārī" ti|| ||

taṃ tatiyaṃ jhānaṃ upasampajja viharāmi||
tassa mayhaṃ āvuso||
iminā vihārena viharato||
pīti-sahagatā saññā-mana-sikārā samud'ācaranti.|| ||

Atha kho maṃ āvuso Bhagavā iddhiyā upasaṅkamitvā etad avoca:|| ||

'Moggallāna!|| ||

Moggallāna!|| ||

Mā brāhmaṇa,||
tatiyaṃ jhānaṃ pamādo,||
tatiye jhāne cittaṃ saṇṭhapehi,||
tatiye jhāne cittaṃ ekodiṃ-karohi,||
tatiye jhāne cittaṃ samādahā' ti.|| ||

So khv'āhaṃ āvuso||
aparena samayena||
pītiyā ca virāgā||
upekhako ca viharāmi,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedemi,||
yan taṃ ariyā acikkhanti:|| ||

"Upekhako satimā sukha-vihārī" ti|| ||

taṃ tatiyaṃ jhānaṃ upasampajja vihāsiṃ.|| ||

Yaṃ hi taṃ āvuso sammā vadamāno vadeyya:|| ||

'Satthārānuggahito sāvako mahābhiññataṃ patto' ti,|| ||

mamantaṃ sammā vadamāno vadeyya,|| ||

'Satthārānuggahito sāvako mahābhiññataṃ patto' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement