Saṁyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saṁyutta
Sutta 4
Upekkhā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Mahā Moggallāno Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṁ.|| ||
Āyasmā Mahā Moggallāno etad avoca:|| ||
"Idha mayhaṁ āvuso raho-gatassa paṭīsallīnassa
evaṁ cetaso parivitakko udapādi:|| ||
'"Tatiyaṁ jhānaṁ,||
tatiyaṁ jhānan" ti vuccati.|| ||
Katamaṁ nu kho tatiyaṁ jhānan' ti?|| ||
Tassa mayhaṁ āvuso etad ahosi:|| ||
'Idha bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkhaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||
Idaṁ vuccati catutthaṁ jhānan' ti.|| ||
So khv'āhaṁ āvuso||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi||
tassa mayhaṁ āvuso||
iminā vihārena viharato||
sukha-sahagatā saññā-mana-sikārā samud'ācaranti.|| ||
Atha kho maṁ āvuso Bhagavā iddhiyā upasaṅkamitvā etad avoca:|| ||
'Moggallāna!|| ||
Moggallāna!|| ||
Mā brāhmaṇa,||
catutthaṁ jhānaṁ pamādo,||
catutthe jhāne cittaṁ saṇṭhapehi,||
catutthe jhāne cittaṁ ekodiṁ-karohi,||
catutthe jhāne cittaṁ samādahā' ti.|| ||
So khv'āhaṁ āvuso||
aparena samayena||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-doma- [266] nassānaṁattha-gamā||
adukkhaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja vihāsiṁ.|| ||
Yaṁ hi taṁ āvuso sammā vadamāno vadeyya:|| ||
'Satthārānuggahito sāvako mahābhiññataṁ patto' ti,|| ||
mamantaṁ sammā vadamāno vadeyya,|| ||
'Satthārānuggahito sāvako mahābhiññataṁ patto' ti" ti.|| ||