Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saṁyutta

Sutta 4

Upekkhā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[265]

[1][pts][olds] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā Moggallāno Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Mahā Moggallāno bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Mahā Moggallānassa paccassosuṁ.|| ||

Āyasmā Mahā Moggallāno etad avoca:|| ||

"Idha mayhaṁ āvuso raho-gatassa paṭīsallīnassa
evaṁ cetaso parivitakko udapādi:|| ||

'"Tatiyaṁ jhānaṁ,||
tatiyaṁ jhānan" ti vuccati.|| ||

Katamaṁ nu kho tatiyaṁ jhānan' ti?|| ||

Tassa mayhaṁ āvuso etad ahosi:|| ||

'Idha bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa domanassānaṁ attha-gamā||
adukkhaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharati.|| ||

Idaṁ vuccati catutthaṁ jhānan' ti.|| ||

So khv'āhaṁ āvuso||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkhaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja viharāmi||
tassa mayhaṁ āvuso||
iminā vihārena viharato||
sukha-sahagatā saññā-mana-sikārā samud'ācaranti.|| ||

Atha kho maṁ āvuso Bhagavā iddhiyā upasaṅkamitvā etad avoca:|| ||

'Moggallāna!|| ||

Moggallāna!|| ||

Mā brāhmaṇa,||
catutthaṁ jhānaṁ pamādo,||
catutthe jhāne cittaṁ saṇṭhapehi,||
catutthe jhāne cittaṁ ekodiṁ-karohi,||
catutthe jhāne cittaṁ samādahā' ti.|| ||

So khv'āhaṁ āvuso||
aparena samayena||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-doma- [266] nassānaṁattha-gamā||
adukkhaṁ||
asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ jhānaṁ upasampajja vihāsiṁ.|| ||

Yaṁ hi taṁ āvuso sammā vadamāno vadeyya:|| ||

'Satthārānuggahito sāvako mahābhiññataṁ patto' ti,|| ||

mamantaṁ sammā vadamāno vadeyya,|| ||

'Satthārānuggahito sāvako mahābhiññataṁ patto' ti" ti.|| ||

 


Contact:
E-mail
Copyright Statement