Saṁyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saṁyutta
Sutta 10
Sakka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Ekaṁ samayaṁ āyasmā Mahā Moggallāno Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Atha kho āyasmā Mahā Moggallāno seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Jetavane antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||
3. Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
[270] upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
4. Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ [271] āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
2.
Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyā- [272] to Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ [273] puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
§
Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ [274] lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||
3.
Atha kho āyasmā Mahā Moggallāno seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Jetavane antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||
Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa [275] bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
[276] Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
■
"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
4.
Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
[277] Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
§
Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||
-◦-
Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||
Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||
'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||
Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.
-◦-
Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||
'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho.|| ||
Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||
Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||
-◦-
Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||
'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||
Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||
Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||