Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
40. Moggallāna Saṁyutta

Sutta 10

Sakka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[269]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Mahā Moggallāno Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho āyasmā Mahā Moggallāno seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Jetavane antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||

3. Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
[270] upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

4. Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ [271] āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti,||
Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti,||
Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti,||
Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 


2.


 

Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyā- [272] to Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ [273] puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ [274] lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

 


3.


 

Atha kho āyasmā Mahā Moggallāno seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Jetavane antara-hito devesu Tāvatiṁsesu pātur ahosi.|| ||

Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa [275] bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.

Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||

Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.

Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||

Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.

Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||

Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

[276] Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.

Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||

Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddha saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhammaṁ saraṇa-gamanaṁ hoti.

Dhammaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

"Sādhu kho mārisa Moggallāna Buddhaṁ saraṇa-gamanaṁ hoti.|| ||

Buddhaṁ saraṇa-gamana-hetu kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhammaṁ saraṇa-gamanaṁ hoti.|| ||

Dhammaṁ saraṇa-gamanahete kho mārisa Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Saṅghaṁ saraṇa-gamanaṁ hoti.|| ||

Saṅghaṁ saraṇa-gamana-hetu kho Moggallāna||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjant.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 


4.


 

Atha kho Sakko devānam Indo pañcahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

[277] Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo chahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo sattahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo aṭṭhahi devatāsatehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 

§

 

Atha kho Sakko devānam Indo asītiyā devatāsahassehi saddhiṁ yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho Sakkaṁ devānam Indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||

"Sādhu kho devānam Inda Buddhe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda Dhamme avecca pasādena samannā-gamanaṁ hoti:|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho devānam Inda Saṅghe avecca pasādena samannā-gamanaṁ hoti:|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho devānam Inda ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

-◦-

Sādhu kho mārisa Moggallāna Buddhe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Iti pi so Bhagavā||
arahaṁ||
Arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
sattā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

Buddhe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna Dhamme avecca pasādena samannā-gamanaṁ hoti,|| ||

'Svākhyāto Bhagavatā Dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ||
veditabbo viññūhī' ti|| ||

Dhamme avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.

-◦-

Sādhu kho mārisa Moggallāna Saṅghe avecca pasādena samannā-gamanaṁ hoti,|| ||

'Su-paṭipanno Bhagavato sāvaka-saṅgho||
uju-paṭipanno Bhagavato sāvaka-saṅgho||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni||
aṭṭhapurisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho.|| ||

Āhuneyo||
pāhuneyyo||
dakkhiṇeyyo||
añjali-karaṇīyo||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

Saṅghe avecca pasādena samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi.|| ||

-◦-

Sādhu kho mārisa Moggallāna ariya-kantehi sīlehi samannā-gamanaṁ hoti:|| ||

'Akhaṇḍehi||
acchiddehi||
asabalehi||
akammāsehi||
bhujissehi||
viññūppasatthehi;||
aparām-aṭṭhehi samādhi-saṁvaṭṭanikehi' ti.|| ||

Ariya-kantehi sīlehi samannā-gamana-hetu kho devānam Inda||
evam idh'ekacce sattā||
kāyassa bhedā param māraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī.|| ||

Te aññe deve dasahi ṭhānehi adhigaṇhanti:||
dibbena āyunā,||
dibbena vaṇṇena,||
dibbena sukhena,||
dibbena yasena,||
dibbena ādhipateyyena,||
dibbehi rūpehi,||
dibbehi saddehi,||
dibbehi gandhehi,||
dibbehi rasehi,||
dibbehi phoṭṭhabbehi" ti.|| ||

 


Contact:
E-mail
Copyright Statement