Saṁyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṁyutta
Sutta 2
Tālapuṭa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Veḷuvane Kalandaka nivāpe.|| ||
Atha kho Tālapuṭo naṭa-gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho tālapuṭo naṭa-gāmaṇī Bhagavantaṁ etad avoca:|| ||
"Sutaṁ me taṁ bhante||
pubba-kānaṁ ācariya-pācariyānaṁ||
naṭānaṁ bhāsa-mānānaṁ:|| ||
'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||
Idha Bhagavā kimāhā" ti?|| ||
"Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi" ti.|| ||
■
Dutiyam pi kho Tālapuṭo naṭa-gāmaṇī Bhagavantaṁ etad avoca:|| ||
"Sutaṁ me taṁ bhante||
pubba-kānaṁ ācariya-pācariyānaṁ||
naṭānaṁ bhāsa-mānānaṁ:|| ||
'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||
"Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi" ti.|| ||
■
Tatiyam pi kho tālapuṭo naṭa-gāmaṇī Bhagavantaṁ etad avoca:|| ||
"Sutaṁ me taṁ bhante||
pubba-kānaṁ ācariya-pācariyānaṁ||
naṭānaṁ bhāsa-mānānaṁ:|| ||
'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||
Idha Bhagavā kimāhā" ti?|| ||
■
"Addhā kho tyāhaṁ gāmaṇī na labhāmi:|| ||
'Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi' ti.|| ||
Api ca tyāhaṁ vyākarissāmi.|| ||
Pubbe kho gāmaṇī,||
sattā avīta-rāgā rāga-bandhana-badadhā,||
tesaṁ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā rajanīyā te upasaṁharati bhiyyo sa-rāgāya.|| ||
Pubbe kho gāmaṇī||
sattā avīta-dosā dosā-bandhana-badadhā,||
tesaṁ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā dosanīyā te upasaṁharati bhiyyo sa-dosāya.|| ||
Pubbe kho gāmaṇi,||
sattā avīta-mohā moha-bandhana-badadhā,||
tesaṁ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā mohanīyā te upasaṁharati bhīyyo sa-mohāya.|| ||
So attanā matto pamatto||
pare madetvā pamādetvā||
kāyassa bhedā param maraṇā||
pahāso nāma Nirayo tatth uppajjati.|| ||
Sace kho panassa evaṁ diṭṭhī hoti:|| ||
'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti,|| ||
sāssa hoti micchā diṭṭhi.|| ||
Micchā diṭṭhikassa kho panāhaṁ gāmaṇī||
purisa-puggalassa dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ vadāmi||
Nirayahaṁ vā||
tiracchāna-yoniṁ vā" ti.|| ||
Evaṁ vutte Tālapuṭo naṭa-gāmaṇī parodi,||
assūni pavattesi.|| ||
"Etaṁ kho tyāhaṁ gāmaṇī nālatthaṁ:|| ||
'Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi'" ti.|| ||
"Nāhaṁ bhante etaṁ rodāmi,||
yaṁ maṁ Bhagavā evam āha,||
api c'āhaṁ bhante pubbakehi ācariya-pācariyehi naṭehi||
dīgha-rattaṁ nikato vañcito paraddho:|| ||
'Yo so naṭo [308] raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||
"Abhikkantaṁ bhante!|| ||
Abhikkantaṁ bhante!|| ||
Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭicchantaṁ vā vivareyya,||
mūḷahassa vā Maggaṁ ācikkheyya andha-kāre vā||
tela pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī.|| ||
Evam evaṁ Bhagavatā aneka pariyāyena Dhammo pakāsito.|| ||
Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
labheyyāhaṁ bhante Bhagavato santike pabbajjaṁ||
labheyyaṁ upasampadanti.
Alattha kho tālapuṭo naṭagāmiṇī Bhagavato santike pabbajjaṁ,||
al'atth'upasampadaṁ.|| ||
Acir'ūpasampanno ca pan'āyasmā Tālapuṭo||
eko vūpakaṭṭho appamatto ātāpi||
pahit'atto viharanto na cirass'eva||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tadanuttariyaṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itttāyā' ti abbhaññāsi.|| ||
Aññataro ca pan'āyasmā Tālapuṭo arahataṁ ahosīti.|| ||