Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṁyutta

Sutta 2

Tālapuṭa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[306]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Veḷuvane Kalandaka nivāpe.|| ||

Atha kho Tālapuṭo naṭa-gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho tālapuṭo naṭa-gāmaṇī Bhagavantaṁ etad avoca:|| ||

"Sutaṁ me taṁ bhante||
pubba-kānaṁ ācariya-pācariyānaṁ||
naṭānaṁ bhāsa-mānānaṁ:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||

Idha Bhagavā kimāhā" ti?|| ||

"Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi" ti.|| ||

Dutiyam pi kho Tālapuṭo naṭa-gāmaṇī Bhagavantaṁ etad avoca:|| ||

"Sutaṁ me taṁ bhante||
pubba-kānaṁ ācariya-pācariyānaṁ||
naṭānaṁ bhāsa-mānānaṁ:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||

"Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi" ti.|| ||

Tatiyam pi kho tālapuṭo naṭa-gāmaṇī Bhagavantaṁ etad avoca:|| ||

"Sutaṁ me taṁ bhante||
pubba-kānaṁ ācariya-pācariyānaṁ||
naṭānaṁ bhāsa-mānānaṁ:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||

Idha Bhagavā kimāhā" ti?|| ||

"Addhā kho tyāhaṁ gāmaṇī na labhāmi:|| ||

'Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi' ti.|| ||

Api ca tyāhaṁ vyākarissāmi.|| ||

Pubbe kho gāmaṇī,||
sattā avīta-rāgā rāga-bandhana-badadhā,||
tesaṁ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā rajanīyā te upasaṁharati bhiyyo sa-rāgāya.|| ||

Pubbe kho gāmaṇī||
sattā avīta-dosā dosā-bandhana-badadhā,||
tesaṁ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā dosanīyā te upasaṁharati bhiyyo sa-dosāya.|| ||

Pubbe kho gāmaṇi,||
sattā avīta-mohā moha-bandhana-badadhā,||
tesaṁ naṭo raṅga-majjhe samajja-majjhe||
ye dhammā mohanīyā te upasaṁharati bhīyyo sa-mohāya.|| ||

So attanā matto pamatto||
pare madetvā pamādetvā||
kāyassa bhedā param maraṇā||
pahāso nāma Nirayo tatth uppajjati.|| ||

Sace kho panassa evaṁ diṭṭhī hoti:|| ||

'Yo so naṭo raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti,|| ||

sāssa hoti micchā diṭṭhi.|| ||

Micchā diṭṭhikassa kho panāhaṁ gāmaṇī||
purisa-puggalassa dvinnaṁ gatīnaṁ||
aññataraṁ gatiṁ vadāmi||
Nirayahaṁ vā||
tiracchāna-yoniṁ vā" ti.|| ||

Evaṁ vutte Tālapuṭo naṭa-gāmaṇī parodi,||
assūni pavattesi.|| ||

"Etaṁ kho tyāhaṁ gāmaṇī nālatthaṁ:|| ||

'Alaṁ gāmaṇī tiṭṭhate taṁ,||
mā maṁ etaṁ pucchi'" ti.|| ||

"Nāhaṁ bhante etaṁ rodāmi,||
yaṁ maṁ Bhagavā evam āha,||
api c'āhaṁ bhante pubbakehi ācariya-pācariyehi naṭehi||
dīgha-rattaṁ nikato vañcito paraddho:|| ||

'Yo so naṭo [308] raṅga-majjhe||
samajja-majjha||
sacc-ā-likena janaṁ bhāseti rameti,||
so kāyassa bhedā param maraṇā||
pahāsānaṁ devānaṁ saha-vyataṁ uppajjatī' ti.|| ||

"Abhikkantaṁ bhante!|| ||

Abhikkantaṁ bhante!|| ||

Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭicchantaṁ vā vivareyya,||
mūḷahassa vā Maggaṁ ācikkheyya andha-kāre vā||
tela pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī.|| ||

Evam evaṁ Bhagavatā aneka pariyāyena Dhammo pakāsito.|| ||

Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
labheyyāhaṁ bhante Bhagavato santike pabbajjaṁ||
labheyyaṁ upasampadanti.

Alattha kho tālapuṭo naṭagāmiṇī Bhagavato santike pabbajjaṁ,||
al'atth'upasampadaṁ.|| ||

Acir'ūpasampanno ca pan'āyasmā Tālapuṭo||
eko vūpakaṭṭho appamatto ātāpi||
pahit'atto viharanto na cirass'eva||
yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tadanuttariyaṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itttāyā' ti abbhaññāsi.|| ||

Aññataro ca pan'āyasmā Tālapuṭo arahataṁ ahosīti.|| ||

 


Contact:
E-mail
Copyright Statement