Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
42. Gāmani Saṁyutta

Sutta 6

Pacchā-Bhūmaka (or Mataka) Suttaṁ aka Asibandhaka-Putta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[311]

[1][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Nāḷandāyaṁ viharati Pāvarikambavane [312] atha kho asibandhaka putto gāmaṇī yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Asibandhaka-putto gāmaṇī Bhagavantaṁ etad avoca:|| ||

"Brāhmaṇā bhante pacchā-bhumakā||
kāmaṇḍalukā||
sevālamālikā||
udako rohakā||
aggi-paricārakā||
te mataṁ kāla-kataṁ uyyāpenti||
nāma saññāpenti||
nāma saggaṁ||
nāma okkāmenti.|| ||

Bhagavā pana bhante||
arahaṁ||
Sammā Sambuddho||
pahoti tathā kātuṁ||
yathā sabbo loko kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapajjeyyā" ti.|| ||

"Tena hi gāmaṇi taṁyevettha paṭipucchissāmi,||
yathā te khameyya tathā naṁ vyākareyyāsi.|| ||

Taṁ kim maññasi gāmaṇī?|| ||

Idhassa puriso pāṇ-ā-tipātī||
adinn'ādāyī||
kāmesu micchā-cārī||
musā-vādī||
pisunā-vāco||
pharusā-vāco||
sampha-p-palāpī||
abhijjhālū||
vyāpanna-citto||
micchā-diṭṭhiko,||
tam enaṁ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṁ puriso kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapajjatu' ti.|| ||

Taṁ kim maññasi gāmaṇī?|| ||

Api nū so puriso mahato janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparisakkanahetu vā||
kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapajjeyyā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Seyyathā pi gāmaṇī,||
puriso mahatiṁ puthusilaṁ gambhīre||
udaka-rahade||
pakkhipeyya,||
tam enaṁ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ummujja bho puthusile||
uplava bho [313] puthusile,||
thalamuplava bho puthusile' ti.|| ||

Taṁ kim maññasi gāmaṇi?|| ||

Apinu sā puthu-sīlā mahato janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparisakkanahetu vā||
ummujjeyya vā||
uplaveyya vā||
thalaṁ vā uplaveyyā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Evam eva kho gāmaṇī yo so puriso pāṇ-ā-tipātī||
adinn'ādāyī||
kāmesu micchā-cārī||
musā-vādī||
pisunā-vāco||
pharusā-vāco||
sampha-p-palāpī||
abhijjhālū||
vyāpanna-citto||
micchā-diṭṭhiko,||
kiñ cāpi taṁ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṁ puriso kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapajjatu' ti.

Atha kho so puriso kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapa-j-jeyya.|| ||

Taṁ kim maññasi gāmaṇi?|| ||

Idhassa puriso pāṇ-ā-tipātā paṭivirato||
adinn'ādānā paṭivirato||
kāmesu micchā-cārā paṭivirato||
musā-vādā paṭivirato||
pisunā-vācā paṭivirato||
pharusā vācā paṭivirato||
sampha-p-palāpā paṭivirato||
anabhijjhālū||
avyāpanna-citto||
sammā-diṭṭhiko,||
tam enaṁ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṁ puriso kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjatu' ti.|| ||

Taṁ kim maññasi gāmaṇi?|| ||

Api nu so puriso mahato janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparissakkanahetu vā||
kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjeyyā" ti?|| ||

"No h'etaṁ bhante."|| ||

"Seyyathā pi gāmaṇi, puriso sappikumbhaṁ vā||
telakumbhaṁ vā||
gambhiraṁ udaka-rahadaṁ||
ogāhetvā bhindeyya,||
tatrassa yā||
sakkharā vā||
kaṭhalā vā sā adhogāmī assa,||
yañ ca khvāssa tatra sappi vā||
telaṁ vā||
taṁ uddham- [314] gāmī assa,||
tam enaṁ mahā-jana-kāyo||
saṅgamma samāgamma āyāceyya||
thomeyya pañjaliko anuparisakkeyya:|| ||

'Osīda bho sappi tela,||
saṁsīda bho sappi tela||
adhogaccha bho sappi telā' ti.|| ||

Taṁ kim maññasi gāmaṇī?|| ||

Api nu taṁ sappi telaṁ mahā janakāyassa||
āyā cana-hetu vā||
thomanahetu vā||
pañjalikā anuparisakkanahetu vā||
osīdeyya vā||
saṁsīdeyya vā||
adho vā gaccheyya" ti?|| ||

"No h'etaṁ bhante."|| ||

"Evam eva kho gāmaṇi,||
yo so puriso pāṇ-ā-tipātā paṭivirato||
adinn'ādānā paṭivirato||
kāmesu micchā-cārā paṭivirato||
musā-vādā paṭivirato||
pisunā-vācā paṭivirato||
pharusā vācā paṭivirato||
sampha-p-palāpā paṭivirato||
anabhijjhālū||
avyāpanna-citto||
sammā-diṭṭhiko,||
kiñ cāpi taṁ mahā-jana-kāyo saṅgamma samāgamma āyāceyya thomeyya pañjaliko anuparisakkeyya:|| ||

'Ayaṁ puriso kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjatu" ti,||
Atha kho so puriso kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapajjeyayyā" ti.|| ||

Evaṁ vutte Asibandhaka-putto gāmaṇī Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bhante,||
abhikkantaṁ bhante,||
seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya||
mūḷahassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhinti' ti.|| ||

Evam evaṁ Bhagavatā aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca,||
upāsakaṁ maṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement