Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṁyutta

Sutta 2

Anurādha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[380]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||

Tena kho pana samayen'āyasmā Anurādho Bhagavato avidūre arañña-kuṭi-kāyaṁ viharati.|| ||

Atha kho sambahulā añña-titthiyā paribbājakā yen'āyasmā Anurādho ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmatā Anurādhena saddhiṁ sammodiṁsu.|| ||

Sammodaniyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinno kho te añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||

"Yo so āvuso Anurādha, Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||

'Hoti Tathāgato param maraṇā' ti vā.|| ||

'Na hoti Tathāgato param maraṇā' ti vā.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

"Yo so āvuso Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato aññatra imehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||

'Hoti Tathāgato param maraṇā' ti vā.|| ||

'Na hoti Tathāgato param maraṇā' ti vā.|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā.|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||

Evaṁ vutte añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||

"So c'āyaṁ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto" ti.|| ||

Atha te añña-titthiyā paribbājanakā āyasmantaṁ Anurādhaṁ nava vādena ca bālavādena ca apasādetvā uṭṭhāy āsanā pakkamiṁsu.|| ||

 

§

 

[381] Atha kho āyasmato Anurādhassa acira-pakkantesu tesu añña-titthiyesu paribbājakesu etad ahosi:|| ||

"Sa ce kho maṁ te añña-titthiyā paribbājakā uttariṁ puccheyyuṁ.|| ||

Kathaṁ vyākaramāno nu khv'āhaṁ tesaṁ añña-titthiyānaṁ paribbājakānaṁ vuttavādī c'eva Bhagavato assaṁ,||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyyaṁ,||
Dhammassa c'ānudhammaṁ vyākareyyaṁ.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā" ti.|| ||

 

§

 

Atha kho āyasmā Anurādho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Anurādho Bhagavantaṁ etad avoca:|| ||

"Idh'āhaṁ bhante, Bhagavato avidūre arañña-kuṭi-kāyaṁ viharāmi,||
atha kho bhante sambahulā añña-titthiyā paribbājakā yenāhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā mama saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho bhante añña-titthiyā paribbājakā maṁ etad avocuṁ:|| ||

'Yo so āvuso Anurādha, Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||

"Hoti Tathāgato param maraṇā" ti vā.|| ||

"Na hoti Tathāgato param maraṇā" ti vā.|| ||

"Hoti ca na ca hoti Tathāgato param maraṇā" ti vā.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti vā' ti.|| ||

Evam vutto ham bhante te añña-titthiye paribbājake etad avocaṁ:|| ||

'Yo so āvuso Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato aññatra imehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||

"Hoti Tathāgato param maraṇā" ti vā.|| ||

"Na hoti Tathāgato param maraṇā" ti vā.|| ||

"Hoti ca na ca hoti Tathāgato param maraṇā" ti vā.|| ||

"N'eva hoti na na hoti Tathāgato param maraṇā" ti vā" ti.|| ||

Evaṁ vutte añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||

'So c'āyaṁ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto' ti.|| ||

Atha kho mam bhante te añña-titthiyā paribbājanakā āyasmantaṁ nava vādena ca bālavādena ca apasādetvā uṭṭhāy āsanā pakkamiṁsu.|| ||

Tassa mayham bhante acira-pakkantesu tesu añña-titthi- [382] yesu paribbājakesu etad ahosi:|| ||

'Sa ce kho maṁ te añña-titthiyā paribbājakā uttariṁ puccheyyuṁ.|| ||

Kathaṁ vyākaramāno nu khv'āhaṁ tesaṁ añña-titthiyānaṁ paribbājakānaṁ vuttavādī c'eva Bhagavato assaṁ,||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyyaṁ,||
Dhammassa c'ānudhammaṁ vyākareyyaṁ.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā'" ti.|| ||

 

§

 

"Taṁ kim maññasi Anurādha?|| ||

Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā" ti?"|| ||

"No h'etaṁ bhante."|| ||

"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||

"No h'etaṁ bhante."|| ||

"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||

"No h'etaṁ bhante."|| ||

"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||

"No h'etaṁ bhante."|| ||

"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||

"Aniccaṁ bhante".|| ||

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||

"Dukkhaṁ bhante."|| ||

"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||

'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||

"No h'etaṁ bhante."|| ||

"Tasmātiha Anurādha, yaṁ kiñcirūpaṁ atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci vedanā atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ vedanaṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yā kāci saññā atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saññā:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Ye keci saṅkhārā atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saṅkhārā:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ viññāṇaṁ:|| ||

'N'etaṁ mama,||
n'eso ham asmi,||
[383] na me so attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evaṁ passaṁ Anurādha, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati,||
nibbindaṁ virajjati.|| ||

Virāgā vimuccati vimuttasmiṁ||
vimuttamiti ñāṇaṁ hoti:|| ||

'Khīṇā jāti||
Vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti.|| ||

 

§

 

"Taṁ kiṁ maññasi Anurādha?|| ||

'Rūpaṁ Tathāgato' ti||
samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Vedanaṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Saññaṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Saṅkhāre Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Viññāṇaṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Anurādha?|| ||

'Rūpasmiṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Aññatra rūpā Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Vedanāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Aññatra vedanāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Saññāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Aññatra saññāya Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Saṅkhāresu Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Aññatra saṅkhārehi Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Viññāṇasmiṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Aññatra viññāṇā Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Anurādha?|| ||

Rūpaṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Vedanaṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Saññaṁ Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Saṅkhāre Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"'Viññāṇaṁ Tathāgato'||
ti samanupassasī" ti?|| ||

[384] "No h'etaṁ bhante."|| ||

"Taṁ kiṁ maññasi Anurādha?|| ||

Ayaṁ so arūpī||
avedano||
asaññī||
asaṅkhāro||
aviññāṇo Tathāgato'||
ti samanupassasī" ti?|| ||

"No h'etaṁ bhante."|| ||

"Ettha te Anurādha, diṭṭhe'va dhamme saccato thetato.|| ||

Tathāgate anupalabbhiyamāne Kallannu te taṁ vyākaraṇāya:|| ||

"Yo so āvuso Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṁ Tathāgato aññatiramehi catūhi ṭhānehi paññā-payamāno paññāpeti.|| ||

'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato param maraṇā' ti vā||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||

"No h'etaṁ bhante"|| ||

"Sādhu sādhu Anurādha,||
pubbe c'āhaṁ Anurādha,||
etarahi ca dukkhañc'eva paññā-pemi||
dukkhassa ca nirodhan" ti.|| ||

 


Contact:
E-mail
Copyright Statement