Saṁyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṁyutta
Sutta 2
Anurādha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Vesāliyaṁ viharati Mahāvane Kūṭāgāra-sālāyaṁ.|| ||
Tena kho pana samayen'āyasmā Anurādho Bhagavato avidūre arañña-kuṭi-kāyaṁ viharati.|| ||
Atha kho sambahulā añña-titthiyā paribbājakā yen'āyasmā Anurādho ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmatā Anurādhena saddhiṁ sammodiṁsu.|| ||
Sammodaniyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho te añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||
"Yo so āvuso Anurādha, Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||
'Hoti Tathāgato param maraṇā' ti vā.|| ||
'Na hoti Tathāgato param maraṇā' ti vā.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||
■
"Yo so āvuso Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato aññatra imehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||
'Hoti Tathāgato param maraṇā' ti vā.|| ||
'Na hoti Tathāgato param maraṇā' ti vā.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vā.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti.|| ||
■
Evaṁ vutte añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||
"So c'āyaṁ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto" ti.|| ||
Atha te añña-titthiyā paribbājanakā āyasmantaṁ Anurādhaṁ nava vādena ca bālavādena ca apasādetvā uṭṭhāy āsanā pakkamiṁsu.|| ||
§
[381] Atha kho āyasmato Anurādhassa acira-pakkantesu tesu añña-titthiyesu paribbājakesu etad ahosi:|| ||
"Sa ce kho maṁ te añña-titthiyā paribbājakā uttariṁ puccheyyuṁ.|| ||
Kathaṁ vyākaramāno nu khv'āhaṁ tesaṁ añña-titthiyānaṁ paribbājakānaṁ vuttavādī c'eva Bhagavato assaṁ,||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyyaṁ,||
Dhammassa c'ānudhammaṁ vyākareyyaṁ.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā" ti.|| ||
§
Atha kho āyasmā Anurādho yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Anurādho Bhagavantaṁ etad avoca:|| ||
"Idh'āhaṁ bhante, Bhagavato avidūre arañña-kuṭi-kāyaṁ viharāmi,||
atha kho bhante sambahulā añña-titthiyā paribbājakā yenāhaṁ ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā mama saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho bhante añña-titthiyā paribbājakā maṁ etad avocuṁ:|| ||
'Yo so āvuso Anurādha, Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato imesu catusu ṭhānesu paññā-payamāno paññāpeti:|| ||
"Hoti Tathāgato param maraṇā" ti vā.|| ||
"Na hoti Tathāgato param maraṇā" ti vā.|| ||
"Hoti ca na ca hoti Tathāgato param maraṇā" ti vā.|| ||
"N'eva hoti na na hoti Tathāgato param maraṇā" ti vā' ti.|| ||
■
Evam vutto ham bhante te añña-titthiye paribbājake etad avocaṁ:|| ||
'Yo so āvuso Tathāgato uttama-puriso parama-puriso paramapattippatto,||
taṁ Tathāgato aññatra imehi catūhi ṭhānehi paññā-payamāno paññāpeti:|| ||
"Hoti Tathāgato param maraṇā" ti vā.|| ||
"Na hoti Tathāgato param maraṇā" ti vā.|| ||
"Hoti ca na ca hoti Tathāgato param maraṇā" ti vā.|| ||
"N'eva hoti na na hoti Tathāgato param maraṇā" ti vā" ti.|| ||
■
Evaṁ vutte añña-titthiyā paribbājakā āyasmantaṁ Anurādhaṁ etad avocuṁ:|| ||
'So c'āyaṁ bhikkhu navo bhavissati acira-pabba-jito,||
thero vā pana bālo avyatto' ti.|| ||
Atha kho mam bhante te añña-titthiyā paribbājanakā āyasmantaṁ nava vādena ca bālavādena ca apasādetvā uṭṭhāy āsanā pakkamiṁsu.|| ||
■
Tassa mayham bhante acira-pakkantesu tesu añña-titthi- [382] yesu paribbājakesu etad ahosi:|| ||
'Sa ce kho maṁ te añña-titthiyā paribbājakā uttariṁ puccheyyuṁ.|| ||
Kathaṁ vyākaramāno nu khv'āhaṁ tesaṁ añña-titthiyānaṁ paribbājakānaṁ vuttavādī c'eva Bhagavato assaṁ,||
na ca Bhagavantaṁ abhūtena abbh'ācikkheyyaṁ,||
Dhammassa c'ānudhammaṁ vyākareyyaṁ.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā'" ti.|| ||
§
"Taṁ kim maññasi Anurādha?|| ||
Rūpaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā" ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Vedanā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Saññā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Saṅkhārā niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?"|| ||
"No h'etaṁ bhante."|| ||
■
"Viññāṇaṁ niccaṁ vā aniccaṁ vā" ti?|| ||
"Aniccaṁ bhante".|| ||
"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā" ti?|| ||
"Dukkhaṁ bhante."|| ||
"Yaṁ panāniccaṁ dukkhaṁ vipariṇāma-dhammaṁ kallannu taṁ samanupassituṁ:|| ||
'Etaṁ mama,||
eso ham asmi,||
eso me attā'" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Tasmātiha Anurādha, yaṁ kiñcirūpaṁ atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ rūpaṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci vedanā atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ vedanaṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yā kāci saññā atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saññā:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Ye keci saṅkhārā atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ saṅkhārā:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Yaṁ kiñci viññāṇaṁ atīt-ā-nāgata pacc'uppannaṁ||
ajjhattaṁ vā bahiddhā vā||
oḷārikaṁ vā sukhumaṁ vā||
hīnaṁ vā paṇītaṁ vā||
yaṁ dūre santike vā,||
sabbaṁ viññāṇaṁ:|| ||
'N'etaṁ mama,||
n'eso ham asmi,||
[383] na me so attā' ti.|| ||
Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||
■
Evaṁ passaṁ Anurādha, sutavā ariya-sāvako||
rūpasmim pi nibbindati,||
vedanāya pi nibbindati,||
saññāya pi nibbindati,||
saṅkhāresu pi nibbindati,||
viññāṇasmim pi nibbindati,||
nibbindaṁ virajjati.|| ||
Virāgā vimuccati vimuttasmiṁ||
vimuttamiti ñāṇaṁ hoti:|| ||
'Khīṇā jāti||
Vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti.|| ||
§
"Taṁ kiṁ maññasi Anurādha?|| ||
'Rūpaṁ Tathāgato' ti||
samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Vedanaṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Saññaṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Saṅkhāre Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Viññāṇaṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññasi Anurādha?|| ||
'Rūpasmiṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Aññatra rūpā Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Vedanāya Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Aññatra vedanāya Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Saññāya Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Aññatra saññāya Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Saṅkhāresu Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Aññatra saṅkhārehi Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Viññāṇasmiṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Aññatra viññāṇā Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññasi Anurādha?|| ||
Rūpaṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Vedanaṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Saññaṁ Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Saṅkhāre Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"'Viññāṇaṁ Tathāgato'||
ti samanupassasī" ti?|| ||
[384] "No h'etaṁ bhante."|| ||
■
"Taṁ kiṁ maññasi Anurādha?|| ||
Ayaṁ so arūpī||
avedano||
asaññī||
asaṅkhāro||
aviññāṇo Tathāgato'||
ti samanupassasī" ti?|| ||
"No h'etaṁ bhante."|| ||
■
"Ettha te Anurādha, diṭṭhe'va dhamme saccato thetato.|| ||
Tathāgate anupalabbhiyamāne Kallannu te taṁ vyākaraṇāya:|| ||
"Yo so āvuso Tathāgato uttama-puriso parama-puriso parama-pattipatto,||
taṁ Tathāgato aññatiramehi catūhi ṭhānehi paññā-payamāno paññāpeti.|| ||
'Hoti Tathāgato param maraṇā' ti vā||
'na hoti Tathāgato param maraṇā' ti vā||
'hoti ca na ca hoti Tathāgato param maraṇā' ti vā||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti vā" ti?|| ||
"No h'etaṁ bhante"|| ||
"Sādhu sādhu Anurādha,||
pubbe c'āhaṁ Anurādha,||
etarahi ca dukkhañc'eva paññā-pemi||
dukkhassa ca nirodhan" ti.|| ||