Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṃyutta

Sutta 4

Dutiya Sāriputta-Koṭṭhika (or Samudaya) Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Sāriputto āyasmā ca Mahā Koṭṭhito Bārāṇasiyaṃ viharanti Isipatane Migadāye.|| ||

Atha kho āyasmā Mahā Koṭṭhito sāyaṇha-samayaṃ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sāraṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi,||
eka-m-antaṃ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta:|| ||

Hoti, Tathāgato param maraṇā" ti?|| ||

"Avyākataṃ kho etaṃ āvuso, Bhagavatā:|| ||

'hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

[385] "Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho āvuso:|| ||

Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṃ pan'āvuso:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti"?|| ||

"Etam pi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||

 


 

"Kin nu kho āvuso:|| ||

'Hoti Tathāgato param maraṇā' ti,|| ||

iti puṭṭho samāno avyākataṃ kho āvuso, etaṃ Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Na hoti Tathāgato param maraṇā' ti?|| ||

iti puṭṭho samāno avyākataṃ kho āvuso etaṃ, Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā' ti vadesi..|| ||

Kin nu kho āvuso:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vadesi,|| ||

Kin nu kho āvuso:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṃ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vadesi,|| ||

 


 

Kin nu kho āvuso hetu||
ko paccayo||
yena taṃ avyākataṃ Bhagavatā" ti?|| ||

Rūpaṃ kho āvuso, ajānato apassato yathā-bhūtaṃ,||
rūpa-samudayaṃ ajānato apassato yathā-bhūtaṃ,||
rūpa-nirodhaṃ ajānato apassato yathā-bhūtaṃ,||
rūpa-nirodha-gāminiṃ paṭipadaṃ ajānato apassato yatā-bhūtaṃ:||
hoti Tathāgato param maraṇā ti pissa hoti,||
na hoti Tathāgato param maraṇā ti pissa hoti,||
hoti ca na ca hoti Tathāgato param maraṇā ti pissa hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa hoti.|| ||

Vedanaṃ ajānato apassato yathā-bhūtaṃ,||
vedanā-samudayaṃ ajānato apassato yathā-bhūtaṃ,||
vedanā-nirodhaṃ ajānato apassato yathā-bhūtaṃ,||
vedanā-nirodha-gāminiṃ paṭipadaṃ ajānato apassato yatā-bhūtaṃ:||
hoti Tathāgato param maraṇā ti pissa hoti,||
na hoti Tathāgato param maraṇā ti pissa hoti,||
hoti ca na ca hoti Tathāgato param maraṇā ti pissa hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa hoti.|| ||

Saññaṃ ajānato apassato yathā-bhūtaṃ,||
saññā-samudayaṃ ajānato apassato yathā-bhūtaṃ,||
saññā-nirodhaṃ ajānato apassato yathā-bhūtaṃ,||
saññā-nirodha-gāminiṃ paṭipadaṃ ajānato apassato yatā-bhūtaṃ:||
hoti Tathāgato param maraṇā ti pissa hoti,||
na hoti Tathāgato param maraṇā ti pissa hoti,||
hoti ca na ca hoti Tathāgato param maraṇā ti pissa hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa hoti.|| ||

Saṅkhāre ajānato apassato yathā-bhūtaṃ,||
saṅkhārasamudayaṃ ajānato apassato yathā-bhūtaṃ,||
saṅkhāra-nirodhaṃ ajānato apassato yathā-bhūtaṃ,||
saṅkhāra-nirodha-gāminiṃ paṭipadaṃ ajānato apassato yatā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Viññāṇaṃ ajānato apassato yathā-bhūtaṃ,||
viññāṇa-samudayaṃ ajānato apassato yathā-bhūtaṃ,||
viññāṇa-nirodhaṃ ajānato apassato yathā-bhūtaṃ,||
viññāṇa-nirodha-gāminiṃ paṭipadaṃ ajānato apassato yatā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

 

§

 

Rūpañ ca kho āvuso, jānato passato yathā-bhūtaṃ,||
rūpaṃ samudayaṃ jānato passato yathā-bhūtaṃ,||
rūpa-nirodhaṃ jānato passato yathā-bhūtaṃ||
rūpa-nirodha-gāminiṃ paṭipadaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayaṃ kho āvuso, hetu ayaṃ paccayo yena taṃ avyākataṃ Bhagavatā.|| ||

Vedanaṃ jānato passato yathā-bhūtaṃ,||
vedanā samudayaṃ jānato passato yathā-bhūtaṃ,||
vedanā-nirodhaṃ jānato passato yathā-bhūtaṃ||
vedanā-nirodha-gāminiṃ paṭipadaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayaṃ kho āvuso, hetu ayaṃ paccayo yena taṃ avyākataṃ Bhagavatā.|| ||

Saññaṃ jānato passato yathā-bhūtaṃ,||
saññaṃ samudayaṃ jānato passato yathā-bhūtaṃ,||
saññaṃ nirodhaṃ jānato passato yathā-bhūtaṃ||
saññaṃ nirodha-gāminiṃ paṭipadaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayaṃ kho āvuso, hetu ayaṃ paccayo yena taṃ avyākataṃ Bhagavatā.|| ||

Saṅkhāre jānato passato yathā-bhūtaṃ,||
saṅkhāre samudayaṃ jānato passato yathā-bhūtaṃ,||
saṅkhāra-nirodhaṃ jānato passato yathā-bhūtaṃ||
saṅkhāra nirodha-gāminiṃ paṭipadaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayaṃ kho āvuso, hetu ayaṃ paccayo yena taṃ avyākataṃ Bhagavatā.|| ||

Viññāṇaṃ jānato passato yathā-bhūtaṃ,||
viññāṇa-samudayaṃ jānato passato yathā-bhūtaṃ,||
viññāṇa-nirodhaṃ jānato passato yathā-bhūtaṃ||
viññāṇa nirodha-gāminiṃ paṭipadaṃ jānato passato yathā-bhūtaṃ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayaṃ kho āvuso, hetu ayaṃ paccayo yena taṃ avyākataṃ Bhagavatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement