Saṁyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṁyutta
Sutta 4
Dutiya Sāriputta-Koṭṭhika (or Samudaya) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā Sāriputto āyasmā ca Mahā Koṭṭhito Bārāṇasiyaṁ viharanti Isipatane Migadāye.|| ||
Atha kho āyasmā Mahā Koṭṭhito sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṁ sammodi,||
sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Kin nu kho āvuso Sāriputta:|| ||
Hoti, Tathāgato param maraṇā" ti?|| ||
"Avyākataṁ kho etaṁ āvuso, Bhagavatā:|| ||
'hoti Tathāgato param maraṇā'" ti.|| ||
■
"Kiṁ pan'āvuso:|| ||
Na hoti Tathāgato param maraṇā" ti?|| ||
[385] "Etam pi kho āvuso, avyākataṁ Bhagavatā:|| ||
'Na hoti Tathāgato param maraṇā'" ti.|| ||
■
"Kin nu kho āvuso:|| ||
Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||
"Etam pi kho āvuso, avyākataṁ Bhagavatā:|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||
■
"Kiṁ pan'āvuso:|| ||
N'eva hoti na na hoti Tathāgato param maraṇā" ti"?|| ||
"Etam pi kho āvuso, avyākataṁ Bhagavatā:|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||
"Kin nu kho āvuso:|| ||
'Hoti Tathāgato param maraṇā' ti,|| ||
iti puṭṭho samāno avyākataṁ kho āvuso, etaṁ Bhagavatā:|| ||
'Hoti Tathāgato param maraṇā' ti vadesi.|| ||
■
Kin nu kho āvuso:|| ||
'Na hoti Tathāgato param maraṇā' ti?|| ||
iti puṭṭho samāno avyākataṁ kho āvuso etaṁ, Bhagavatā:|| ||
'Na hoti Tathāgato param maraṇā' ti vadesi..|| ||
Kin nu kho āvuso:|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti|| ||
iti puṭṭho samāno etampi kho āvuso, avyākataṁ Bhagavatā:|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti vadesi,|| ||
■
Kin nu kho āvuso:|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti|| ||
iti puṭṭho samāno etampi kho āvuso, avyākataṁ Bhagavatā:|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti vadesi,|| ||
Kin nu kho āvuso hetu||
ko paccayo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||
Rūpaṁ kho āvuso, ajānato apassato yathā-bhūtaṁ,||
rūpa-samudayaṁ ajānato apassato yathā-bhūtaṁ,||
rūpa-nirodhaṁ ajānato apassato yathā-bhūtaṁ,||
rūpa-nirodha-gāminiṁ paṭipadaṁ ajānato apassato yatā-bhūtaṁ:||
hoti Tathāgato param maraṇā ti pissa hoti,||
na hoti Tathāgato param maraṇā ti pissa hoti,||
hoti ca na ca hoti Tathāgato param maraṇā ti pissa hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa hoti.|| ||
Vedanaṁ ajānato apassato yathā-bhūtaṁ,||
vedanā-samudayaṁ ajānato apassato yathā-bhūtaṁ,||
vedanā-nirodhaṁ ajānato apassato yathā-bhūtaṁ,||
vedanā-nirodha-gāminiṁ paṭipadaṁ ajānato apassato yatā-bhūtaṁ:||
hoti Tathāgato param maraṇā ti pissa hoti,||
na hoti Tathāgato param maraṇā ti pissa hoti,||
hoti ca na ca hoti Tathāgato param maraṇā ti pissa hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa hoti.|| ||
Saññaṁ ajānato apassato yathā-bhūtaṁ,||
saññā-samudayaṁ ajānato apassato yathā-bhūtaṁ,||
saññā-nirodhaṁ ajānato apassato yathā-bhūtaṁ,||
saññā-nirodha-gāminiṁ paṭipadaṁ ajānato apassato yatā-bhūtaṁ:||
hoti Tathāgato param maraṇā ti pissa hoti,||
na hoti Tathāgato param maraṇā ti pissa hoti,||
hoti ca na ca hoti Tathāgato param maraṇā ti pissa hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa hoti.|| ||
Saṅkhāre ajānato apassato yathā-bhūtaṁ,||
saṅkhārasamudayaṁ ajānato apassato yathā-bhūtaṁ,||
saṅkhāra-nirodhaṁ ajānato apassato yathā-bhūtaṁ,||
saṅkhāra-nirodha-gāminiṁ paṭipadaṁ ajānato apassato yatā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||
■
Viññāṇaṁ ajānato apassato yathā-bhūtaṁ,||
viññāṇa-samudayaṁ ajānato apassato yathā-bhūtaṁ,||
viññāṇa-nirodhaṁ ajānato apassato yathā-bhūtaṁ,||
viññāṇa-nirodha-gāminiṁ paṭipadaṁ ajānato apassato yatā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||
§
Rūpañ ca kho āvuso, jānato passato yathā-bhūtaṁ,||
rūpaṁ samudayaṁ jānato passato yathā-bhūtaṁ,||
rūpa-nirodhaṁ jānato passato yathā-bhūtaṁ||
rūpa-nirodha-gāminiṁ paṭipadaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||
Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ Bhagavatā.|| ||
■
Vedanaṁ jānato passato yathā-bhūtaṁ,||
vedanā samudayaṁ jānato passato yathā-bhūtaṁ,||
vedanā-nirodhaṁ jānato passato yathā-bhūtaṁ||
vedanā-nirodha-gāminiṁ paṭipadaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||
Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ Bhagavatā.|| ||
■
Saññaṁ jānato passato yathā-bhūtaṁ,||
saññaṁ samudayaṁ jānato passato yathā-bhūtaṁ,||
saññaṁ nirodhaṁ jānato passato yathā-bhūtaṁ||
saññaṁ nirodha-gāminiṁ paṭipadaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||
Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ Bhagavatā.|| ||
■
Saṅkhāre jānato passato yathā-bhūtaṁ,||
saṅkhāre samudayaṁ jānato passato yathā-bhūtaṁ,||
saṅkhāra-nirodhaṁ jānato passato yathā-bhūtaṁ||
saṅkhāra nirodha-gāminiṁ paṭipadaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||
Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ Bhagavatā.|| ||
■
Viññāṇaṁ jānato passato yathā-bhūtaṁ,||
viññāṇa-samudayaṁ jānato passato yathā-bhūtaṁ,||
viññāṇa-nirodhaṁ jānato passato yathā-bhūtaṁ||
viññāṇa nirodha-gāminiṁ paṭipadaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||
Ayaṁ kho āvuso, hetu ayaṁ paccayo yena taṁ avyākataṁ Bhagavatā" ti.|| ||