Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
4. Saḷāyatana Vagga
44. Avyākata Saṁyutta

Sutta 6

Catuttha Sāriputta-Koṭṭhika (or Ārāma) Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[388]

[1][pts][than][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā Sāriputto āyasmā ca Mahā Koṭṭhiko Bārāṇasiyaṁ viharanti Isipatane Migadāye.|| ||

Atha kho āyasmā Sāriputto Mahā Koṭṭhiko sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā Koṭṭhiko ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Mahā Koṭṭhikena saddhiṁ sammodi|| ||

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto āyasmantaṁ Mahā Koṭṭhikaṁ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta:|| ||

Hoti, Tathāgato param maraṇā" ti?|| ||

"Avyākataṁ kho etaṁ āvuso, Bhagavatā:|| ||

'hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṁ pan'āvuso:|| ||

Na hoti Tathāgato param maraṇā" ti?|| ||

[385] "Etam pi kho āvuso, avyākataṁ Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā'" ti.|| ||

"Kin nu kho āvuso:|| ||

Hoti ca na ca hoti Tathāgato param maraṇā" ti?|| ||

"Etam pi kho āvuso, avyākataṁ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā'" ti.|| ||

"Kiṁ pan'āvuso:|| ||

N'eva hoti na na hoti Tathāgato param maraṇā" ti"?|| ||

"Etam pi kho āvuso, avyākataṁ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā'" ti.|| ||

 

§

 

"Kin nu kho āvuso:|| ||

'Hoti Tathāgato param maraṇā' ti,|| ||

iti puṭṭho samāno avyākataṁ kho āvuso, etaṁ Bhagavatā:|| ||

'Hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Na hoti Tathāgato param maraṇā' ti?|| ||

iti puṭṭho samāno avyākataṁ kho āvuso etaṁ, Bhagavatā:|| ||

'Na hoti Tathāgato param maraṇā' ti vadesi.|| ||

Kin nu kho āvuso:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṁ Bhagavatā:|| ||

'Hoti ca na ca hoti Tathāgato param maraṇā' ti vadesi,|| ||

Kin nu kho āvuso:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti|| ||

iti puṭṭho samāno etampi kho āvuso, avyākataṁ Bhagavatā:|| ||

'N'eva hoti na na hoti Tathāgato param maraṇā' ti vadesi.'|| ||

Kin nu kho āvuso hetu||
ko paccayo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||

 

§

 

"Rūp'ārāmassa kho āvuso,||
rūpa-ratassa||
rūpa-sammuditassa||
rūpa nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti [389] Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Vedan-ā-rāmassa kho āvuso,||
vedanā-ratassa||
vedanā-sammuditassa||
vedanā nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Saññ-ā-rāmassa kho āvuso,||
saññā-ratassa||
saññā-sammuditassa||
saññā nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Saṅkhār-ā-rāmassa kho āvuso,||
saṅkhārā-ratassa||
saṅkhārā-sammuditassa||
saṅkhārā nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Viññāṇ'ārāmassa kho āvuso,||
viññāṇa-ratassa||
viññāṇa-sammuditassa||
viññāṇa nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

 

§

 

Na rūp'ārāmassa kho āvuso,||
na rūpa-ratassa||
na rūpa-sammuditassa||
rūpa nirodhaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Na vedan-ā-rāmassa kho āvuso,||
na vedanā-ratassa||
na vedanā-sammuditassa||
vedanā nirodhaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Na saññ-ā-rāmassa kho āvuso,||
na saññā-ratassa||
na saññā-sammuditassa||
saññā nirodhaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Na saṅkhār-ā-rāmassa kho āvuso,||
na saṅkhārā-ratassa||
na saṅkhārā-sammuditassa||
saṅkhāra-nirodhaṁ jānato passato yathā-bhūtaṁ:||
hoti Tathāgato param maraṇā ti pissa na hoti,||
na hoti Tathāgato param maraṇā ti pissa na hoti,||
n'eva hoti na hoti Tathāgato param maraṇā ti pissa na hoti,||
n'eva hoti na na hoti Tathāgato param maraṇā ti pissa na hoti.

Na viññāṇ'ārāmassa kho āvuso,||
na viññāṇa-ratassa||
na viññāṇa-sammuditassa||
viññāṇa-nirodhaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.

Ayaṁ kho āvuso, hetu||
ayaṁ paccayo yena taṁ avyākataṁ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||

"Siyā āvuso.|| ||

Bhav-ā-rāmassa kho āvuso,||
bhava-ratassa||
bhava-sammuditassa||
bhava-nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

[390] Na bhav-ā-rāmassa kho āvuso,||
na bhava-ratassa||
na bhava-sammuditassa||
bhava-nirodhaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.

Ayam pi kho āvuso, pariyāyo yena taṁ avyākataṁ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||

"Siyā āvuso.|| ||

Upādān'ārāmassa kho āvuso,||
upādāna-ratassa||
upādāna-sammuditassa||
upādāna-nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Na upādān'ārāmassa kho āvuso,||
na upādāna-ratassa||
na upādāna-sammuditassa||
upādhānanirodhaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.

Ayam pi kho āvuso, pariyāyo yena taṁ avyākataṁ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||

"Siyā āvuso.|| ||

Taṇh-ā-rāmassa kho āvuso,||
taṇhā-ratassa||
taṇhā-sammuditassa||
taṇhā-nirodhaṁ ajānato apassato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa hoti,||
'na hoti Tathāgato param maraṇā' ti pissa hoti,||
'hoti ca na ca hoti Tathāgato param maraṇā' ti pissa hoti,||
'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa hoti.|| ||

Na taṇh-ā-rāmassa kho āvuso,||
na taṇhā-ratassa||
na taṇhā-sammuditassa||
taṇhā-nirodhaṁ jānato passato yathā-bhūtaṁ:||
'hoti Tathāgato param maraṇā' ti pissa na hoti,||
'na hoti Tathāgato param maraṇā' ti pissa na hoti,||
'n'eva hoti na hoti Tathāgato param maraṇā' ti pissa na hoti,||
[391] 'n'eva hoti na na hoti Tathāgato param maraṇā' ti pissa na hoti.|| ||

Ayam pi kho āvuso, pariyāyo yena taṁ avyākataṁ Bhagavatā" ti.|| ||

 

§

 

"Siyā pan'āvuso, añño pi pariyāyo||
yena taṁ avyākataṁ Bhagavatā" ti?|| ||

"Ettha dāni āvuso, Sāriputta,||
ito uttariṁ kiṁ icchasi?|| ||

Taṇhā-saṅkhaya-vimuttassa āvuso, Sāriputta, bhikkhuno vaṭṭaṁ n'atthi paññā-panāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement