Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga

Sutta 2

Upaḍḍha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[2]

[1][pts][than][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sakkesu viharati,||
nāgarakaṁ nāma Sakkānaṁ nigamo.|| ||

2. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Upaḍḍham idaṁ bhanate, Brahma-cariyassa||
yad idaṁ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā" ti.|| ||

3. "Mā h'evaṁ Ānanda, mā h'evaṁ Ānanda.|| ||

Sakalam ev'idaṁ Ānanda, Brahma-cariyaṁ||
yad idaṁ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā.|| ||

Kalyāṇa-mittass'etaṁ Ānanda,||
bhikkhuno pāṭikaṅkhaṁ||
kalyāṇa-sahāyassa||
kalyāṇa-sampavaṅkassa||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||

4. Kathañ c'Ānanda, bhikkhu kalyāṇa-mitto||
kalyāṇa-sahāyo||
kalyāṇa-sampavaṅko||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||

Idh'Ānanda, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ,||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ,||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ,||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ,||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ,||
sammā-satiṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ,||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ vossagga-pariṇāmiṁ.|| ||

Evaṁ kho Ānanda, bhikkhu kalyāṇa-mitto kalyāṇa-sahāyo||
kalyāṇa sampaṅko||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti.|| ||

[3] Tad aminā p'etaṁ Ānanda, pariyāyena veditabbaṁ.|| ||

Yathā sakalam ev'idaṁ Brahma-cariyaṁ||
yad idaṁ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā.|| ||

Mamaṁ hi Ānanda, kalyāṇa-mittaṁ āgamma||
jāti-dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti.|| ||

Maraṇa-dhammā sattā maraṇena parivuccanti,||
soka-parideva-dukkha-domanass'upāyā-sadhammā sattā soka-parideva-dukkha-domanass'upayāsehi parimuccanti.|| ||

Iminā kho etaṁ Ānanda, pariyāyena veditabbaṁ.|| ||

Yathā sakalam ev'idaṁ Brahma-cariyaṁ||
yad idaṁ kalyāṇa-mittatā||
kalyāṇa-sahāyatā||
kalyāṇa-sampavaṅkatā" ti.|| ||

 


Contact:
E-mail
Copyright Statement