Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
1. Avijjā Vagga

Sutta 4

Brāhmaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho āyasmā Ānando pubbanha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pāvisi.|| ||

Addasā kho āyasmā Ānando Jāṇussonīṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena1 Sāvatthiyaṃ niyyāyan taṃ.|| ||

Setā sudaṃ assā yuttā honti.|| ||

Setālaṅkārā||
seto ratho||
setaparivāro||
setā rasmiyo||
setā patodalaṭṭhi||
setaṃ chattaṃ||
setaṃ uṇhīsaṅ||
setāni vatthāni||
setā upāhanā||
setāya sudaṃ vālavījaniyā vījiyyati.|| ||

Tam enaṃ jano disvā evam āha:|| ||

"Brahmaṃ vata bho yānaṃ!|| ||

Brahmayāna-rūpaṃ vata bho" ti.|| ||

Atha kho āyasmā Ānando Sāvatthiyaṃ piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Bhagavā [5] ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Sāvatthiṃ piṇḍāya pāvisiṃ.|| ||

Addasaṅ khv'āhaṃ bhante Jāṇussonīṃ brāhmaṇaṃ sabbasetena vaḷabhīrathena Sāvatthiyā niyyāyan taṃ.|| ||

Setā sudaṃ assā yuttā honti.|| ||

Setālaṅkārā||
seto ratho||
setaparivāro||
setā rasmiyo||
setā patodalaṭṭhi||
setaṃ chattaṃ||
setaṃ uṇhīsaṅ||
setāni vatthāni||
setā upāhanā||
setāya sudaṃ vālavījaniyā vījiyyati.|| ||

Tam enaṃ jano disvā evam āha:|| ||

'Brahmaṃ vata bho yānaṃ!|| ||

Brahmayānarūpaṃ vata bho' ti.|| ||

Sakkā nu kho bhante imasmiṃ Dhamma-Vinaye brahmayānaṃ paññāpetun" ti?|| ||

"Sakkā ānandā" ti Bhagavā avoca.|| ||

"Imass'eva kho etaṃ Ānanda||
ariyassa aṭṭhaṅgikassa Maggassa adhivacanaṃ||
'brahmayānaṃ' iti pi||
'dhammayānaṃ' iti pi||
'anuttaro saṅgāma-vijayo' iti pi.|| ||

Sammā-diṭṭhi Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-saṅkappo Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-vācā Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-kammanto Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-ājīvo Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-vāyāmo [7] Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-sati Ānanda bhāvitā bahulī-katā||
[6] rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-samādhi Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

Iminā kho etaṃ Ānanda pariyāyena veditabbaṃ.|| ||

Yathā imass'ev'etaṃ ariyassa aṭṭhaṅgikassa Maggassa adhivacanaṃ||
'brahmayānaṃ' iti pi||
'dhammayānaṃ' iti pi||
'anuttaro saṅgāma-vijayo' iti pi" ti.|| ||

 


 

Idam avoca Bhagavā||
idaṃ vatvā Sugato athāparaṃ etad avoca Satthā:|| ||

Yassa saddhā ca paññā ca dhammā yuttā sadā dhuraṃ,||
Hiri īsā mano yottaṃ sati ārakkhasārathī.|| ||

Ratho sīlaparikkhāro jhānakkho cakkavīriyo,||
Upekhā dhurasamādhi anicchā parivāraṇaṃ.|| ||

Avyāpādo avihiṃsā - viveko yassa āvudhaṃ,||
Titikkhā vammasannāho yoga-k-khemāya vattati.|| ||

Etad attaniyam bhūtaṃ brahmayānaṃ anuttaraṃ||
Nīyyanti dhīrā lokamhā añña-d-atthu jayaṃ jayanti.|| ||

 


Contact:
E-mail
Copyright Statement