Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga
Sutta 4
Brāhmaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho āyasmā Ānando pubbanha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||
Addasā kho āyasmā Ānando Jāṇussonīṁ brāhmaṇaṁ sabbasetena vaḷabhīrathena1 Sāvatthiyaṁ niyyāyan taṁ.|| ||
Setā sudaṁ assā yuttā honti.|| ||
Setālaṅkārā||
seto ratho||
setaparivāro||
setā rasmiyo||
setā patodalaṭṭhi||
setaṁ chattaṁ||
setaṁ uṇhīsaṇ||
setāni vatthāni||
setā upāhanā||
setāya sudaṁ vālavījaniyā vījiyyati.|| ||
Tam enaṁ jano disvā evam āha:|| ||
"Brahmaṁ vata bho yānaṁ!|| ||
Brahmayāna-rūpaṁ vata bho" ti.|| ||
Atha kho āyasmā Ānando Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā [5] ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Idh'āhaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthiṁ piṇḍāya pāvisiṁ.|| ||
Addasaṇ khv'āhaṁ bhante Jāṇussonīṁ brāhmaṇaṁ sabbasetena vaḷabhīrathena Sāvatthiyā niyyāyan taṁ.|| ||
Setā sudaṁ assā yuttā honti.|| ||
Setālaṅkārā||
seto ratho||
setaparivāro||
setā rasmiyo||
setā patodalaṭṭhi||
setaṁ chattaṁ||
setaṁ uṇhīsaṇ||
setāni vatthāni||
setā upāhanā||
setāya sudaṁ vālavījaniyā vījiyyati.|| ||
Tam enaṁ jano disvā evam āha:|| ||
'Brahmaṁ vata bho yānaṁ!|| ||
Brahmayānarūpaṁ vata bho' ti.|| ||
Sakkā nu kho bhante imasmiṁ Dhamma-Vinaye brahmayānaṁ paññāpetun" ti?|| ||
"Sakkā ānandā" ti Bhagavā avoca.|| ||
"Imass'eva kho etaṁ Ānanda||
ariyassa aṭṭhaṅgikassa Maggassa adhivacanaṁ||
'brahmayānaṁ' iti pi||
'dhammayānaṁ' iti pi||
'anuttaro saṅgāma-vijayo' iti pi.|| ||
Sammā-diṭṭhi Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
sammā-saṅkappo Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
sammā-vācā Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
sammā-kammanto Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
sammā-ājīvo Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
sammā-vāyāmo [7] Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
sammā-sati Ānanda bhāvitā bahulī-katā||
[6] rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
sammā-samādhi Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||
Iminā kho etaṁ Ānanda pariyāyena veditabbaṁ.|| ||
Yathā imass'ev'etaṁ ariyassa aṭṭhaṅgikassa Maggassa adhivacanaṁ||
'brahmayānaṁ' iti pi||
'dhammayānaṁ' iti pi||
'anuttaro saṅgāma-vijayo' iti pi" ti.|| ||
Idam avoca Bhagavā||
idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||
Yassa saddhā ca paññā ca dhammā yuttā sadā dhuraṁ,||
Hiri īsā mano yottaṁ sati ārakkhasārathī.|| ||
Ratho sīlaparikkhāro jhānakkho cakkavīriyo,||
Upekhā dhurasamādhi anicchā parivāraṇaṁ.|| ||
Avyāpādo avihiṁsā - viveko yassa āvudhaṁ,||
Titikkhā vammasannāho yoga-k-khemāya vattati.|| ||
Etad attaniyam bhūtaṁ brahmayānaṁ anuttaraṁ||
Nīyyanti dhīrā lokamhā añña-d-atthu jayaṁ jayanti.|| ||