Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga

Sutta 4

Brāhmaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[4]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho āyasmā Ānando pubbanha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthiṁ piṇḍāya pāvisi.|| ||

Addasā kho āyasmā Ānando Jāṇussonīṁ brāhmaṇaṁ sabbasetena vaḷabhīrathena1 Sāvatthiyaṁ niyyāyan taṁ.|| ||

Setā sudaṁ assā yuttā honti.|| ||

Setālaṅkārā||
seto ratho||
setaparivāro||
setā rasmiyo||
setā patodalaṭṭhi||
setaṁ chattaṁ||
setaṁ uṇhīsaṇ||
setāni vatthāni||
setā upāhanā||
setāya sudaṁ vālavījaniyā vījiyyati.|| ||

Tam enaṁ jano disvā evam āha:|| ||

"Brahmaṁ vata bho yānaṁ!|| ||

Brahmayāna-rūpaṁ vata bho" ti.|| ||

Atha kho āyasmā Ānando Sāvatthiyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena Bhagavā [5] ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Idh'āhaṁ bhante pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sāvatthiṁ piṇḍāya pāvisiṁ.|| ||

Addasaṇ khv'āhaṁ bhante Jāṇussonīṁ brāhmaṇaṁ sabbasetena vaḷabhīrathena Sāvatthiyā niyyāyan taṁ.|| ||

Setā sudaṁ assā yuttā honti.|| ||

Setālaṅkārā||
seto ratho||
setaparivāro||
setā rasmiyo||
setā patodalaṭṭhi||
setaṁ chattaṁ||
setaṁ uṇhīsaṇ||
setāni vatthāni||
setā upāhanā||
setāya sudaṁ vālavījaniyā vījiyyati.|| ||

Tam enaṁ jano disvā evam āha:|| ||

'Brahmaṁ vata bho yānaṁ!|| ||

Brahmayānarūpaṁ vata bho' ti.|| ||

Sakkā nu kho bhante imasmiṁ Dhamma-Vinaye brahmayānaṁ paññāpetun" ti?|| ||

"Sakkā ānandā" ti Bhagavā avoca.|| ||

"Imass'eva kho etaṁ Ānanda||
ariyassa aṭṭhaṅgikassa Maggassa adhivacanaṁ||
'brahmayānaṁ' iti pi||
'dhammayānaṁ' iti pi||
'anuttaro saṅgāma-vijayo' iti pi.|| ||

Sammā-diṭṭhi Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-saṅkappo Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-vācā Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-kammanto Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-ājīvo Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-vāyāmo [7] Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-sati Ānanda bhāvitā bahulī-katā||
[6] rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

sammā-samādhi Ānanda bhāvitā bahulī-katā||
rāga-vinaya-pariyosānā hoti,||
dosa-vinaya-pariyosānā hoti,||
moha-vinaya-pariyosānā hoti;|| ||

Iminā kho etaṁ Ānanda pariyāyena veditabbaṁ.|| ||

Yathā imass'ev'etaṁ ariyassa aṭṭhaṅgikassa Maggassa adhivacanaṁ||
'brahmayānaṁ' iti pi||
'dhammayānaṁ' iti pi||
'anuttaro saṅgāma-vijayo' iti pi" ti.|| ||

 


 

Idam avoca Bhagavā||
idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

Yassa saddhā ca paññā ca dhammā yuttā sadā dhuraṁ,||
Hiri īsā mano yottaṁ sati ārakkhasārathī.|| ||

Ratho sīlaparikkhāro jhānakkho cakkavīriyo,||
Upekhā dhurasamādhi anicchā parivāraṇaṁ.|| ||

Avyāpādo avihiṁsā - viveko yassa āvudhaṁ,||
Titikkhā vammasannāho yoga-k-khemāya vattati.|| ||

Etad attaniyam bhūtaṁ brahmayānaṁ anuttaraṁ||
Nīyyanti dhīrā lokamhā añña-d-atthu jayaṁ jayanti.|| ||

 


Contact:
E-mail
Copyright Statement