Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga
Sutta 5
Kim Attha? Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati|| ||
Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:
"Idha no bhante añña-titthiyā paribbājakā amhe evaṁ pucchanti.
'Kim atthi yaṁ āvuso samaṇe Gotame Brahma-cariyaṁ vussatī' ti?
Evaṁ puṭṭhā mayaṁ bhante tesaṇ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākaroma:|| ||
'Dukkhassa kho āvuso pariññatthaṁ Bhagavati Brahma-cariyaṁ vussatī' ti.|| ||
Kacci mayaṁ bhante evaṁ puṭṭhā||
evaṁ vyākaramānā vutta-vādino c'eva Bhagavato homa?
Na ca Bhagavantaṁ abhūtena abbh'ācikkhāma.|| ||
Dhammassa [7] c'ānudhammaṁ vyākaroma.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī" ti?|| ||
Taggha tumhe bhikkhave, evaṁ puṭṭhā||
evaṁ vyākaramānā vutta-vādino c'eva me hotha.|| ||
Na ca maṁ abhūtena abbh'ācikkhatha.|| ||
Dhammassa c'ānudhammaṁ vyākarotha.|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgacchati.|| ||
Dukkhassa hi bhikkhave, pariññattaṁ mayi Brahma-cariyaṁ vussati.|| ||
■
Sace vo bhikkhave, añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||
'Atthi pan'āvuso Maggo,||
atthi paṭipadā||
etassa dukkhassa pariññāyā' ti?|| ||
Evaṁ puṭṭhā tumhe bhikkhave, tesaṇ añña-titthiyānaṁ paribbājakānaṁ||
evaṁ vyākareyyātha:|| ||
'Atthi kho āvuso.|| ||
Maggo atthi paṭipadā etassa dukkhassa pariññāyā' ti.|| ||
Katamo ca bhikkhave, Maggo||
katamā paṭipadā||
etassa dukkhassa pariññāya?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo seyyath'īdaṁ:
Sammā-diṭṭhi,||
sammā-saṅkappa,||
sammā-vācā,||
sammā-kammanta,||
Sammā-ājīva,||
sammā-vāyāma,||
sammā-sati,||
sammā-samādhi.|| ||
Ayaṁ bhikkhave, Maggo,||
ayaṁ paṭipadā,||
etassa dukkhassa pariññāyāti.|| ||
Evaṁ puṭṭhā tumhe bhikkhave, tesaṇ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyathā" ti.|| ||