Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga

Sutta 5

Kim Attha? Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[6]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati|| ||

Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.

Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:

"Idha no bhante añña-titthiyā paribbājakā amhe evaṁ pucchanti.

'Kim atthi yaṁ āvuso samaṇe Gotame Brahma-cariyaṁ vussatī' ti?

Evaṁ puṭṭhā mayaṁ bhante tesaṇ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākaroma:|| ||

'Dukkhassa kho āvuso pariññatthaṁ Bhagavati Brahma-cariyaṁ vussatī' ti.|| ||

Kacci mayaṁ bhante evaṁ puṭṭhā||
evaṁ vyākaramānā vutta-vādino c'eva Bhagavato homa?

Na ca Bhagavantaṁ abhūtena abbh'ācikkhāma.|| ||

Dhammassa [7] c'ānudhammaṁ vyākaroma.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āga-c-chatī" ti?|| ||

Taggha tumhe bhikkhave, evaṁ puṭṭhā||
evaṁ vyākaramānā vutta-vādino c'eva me hotha.|| ||

Na ca maṁ abhūtena abbh'ācikkhatha.|| ||

Dhammassa c'ānudhammaṁ vyākarotha.|| ||

Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgacchati.|| ||

Dukkhassa hi bhikkhave, pariññattaṁ mayi Brahma-cariyaṁ vussati.|| ||

Sace vo bhikkhave, añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||

'Atthi pan'āvuso Maggo,||
atthi paṭipadā||
etassa dukkhassa pariññāyā' ti?|| ||

Evaṁ puṭṭhā tumhe bhikkhave, tesaṇ añña-titthiyānaṁ paribbājakānaṁ||
evaṁ vyākareyyātha:|| ||

'Atthi kho āvuso.|| ||

Maggo atthi paṭipadā etassa dukkhassa pariññāyā' ti.|| ||

Katamo ca bhikkhave, Maggo||
katamā paṭipadā||
etassa dukkhassa pariññāya?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo seyyath'īdaṁ:

Sammā-diṭṭhi,||
sammā-saṅkappa,||
sammā-vācā,||
sammā-kammanta,||
Sammā-ājīva,||
sammā-vāyāma,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṁ bhikkhave, Maggo,||
ayaṁ paṭipadā,||
etassa dukkhassa pariññāyāti.|| ||

Evaṁ puṭṭhā tumhe bhikkhave, tesaṇ añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyathā" ti.|| ||

 


Contact:
E-mail
Copyright Statement