Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga
Sutta 6
Paṭhama Aññataro Bhikkhu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Brahma-cariyaṁ Brahma-cariyan' ti bhante, vuccati.|| ||
Katamannu kho bhante, Brahma-cariyaṁ?|| ||
Katamaṁ Brahma-cariya pariyosānan" ti?|| ||
"Ayam eva kho bhikkhu, Ariyo Aṭṭhaṅgiko Maggo Brahma-cariyaṁ.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
[8] Yo kho bhikkhu, rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
imaṁ Brahma-cariya pariyosānan" ti.|| ||