Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga

Sutta 6

Paṭhama Aññataro Bhikkhu Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[7]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"'Brahma-cariyaṁ Brahma-cariyan' ti bhante, vuccati.|| ||

Katamannu kho bhante, Brahma-cariyaṁ?|| ||

Katamaṁ Brahma-cariya pariyosānan" ti?|| ||

"Ayam eva kho bhikkhu, Ariyo Aṭṭhaṅgiko Maggo Brahma-cariyaṁ.|| ||

Seyyath'īdaṁ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

[8] Yo kho bhikkhu, rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
imaṁ Brahma-cariya pariyosānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement