Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga
Sutta 7
Dutiya Aññataro Bhikkhu Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Rāga-vinayo,||
dosa-vinayo||
moha-vinayo' ti bhante, vuccati.|| ||
Kissa nu kho etaṁ bhante, adhivacanaṁ||
rāga-vinayo,||
dosa-vinayo||
moha-vinayo" ti?|| ||
"Nibbāna-dhātuyā kho etaṁ bhikkhu, adhivacanaṁ||
'rāga-vinayo,||
dosa-vinayo||
moha-vinayo' ti.|| ||
'Āsavānaṁ khayo' tena vuccatī" ti.|| ||
§
Evaṁ vutte so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Amataṁ amatan' ti bhante, vuccati.|| ||
Katamannu kho bhante, amataṁ,||
katamo amata-gāmī-maggo" ti?|| ||
"Yo so bhikkhu rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
idaṁ vuccati amataṁ.|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo amata-gāmī-maggo.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi" ti.|| ||