Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga
Sutta 8
Vibhaṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapindikassa ārāme.|| ||
"Ariyaṁ vo bhikkhave, aṭṭhaṅgikaṁ Maggaṁ desissāmi,||
vibhajissāmi.|| ||
Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ,||
Bhagavā etad avoca:|| ||
"Katamo ca bhikkhave, Ariyo Aṭṭhaṅgiko Maggo?|| ||
Seyyath'īdaṁ:||
sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
§
Katamā ca bhikkhave, sammā-diṭṭhi?|| ||
Yaṁ kho bhikkhave, dukkhe ñāṇaṁ||
dukkha-samudaye ñāṇaṁ||
dukkha-nirodhe [9] ñāṇaṁ||
dukkha-nirodha-gāminiyā paṭipadāya ñāṇaṁ.|| ||
Ayaṁ vuccati bhikkhave, sammā-diṭṭhi.|| ||
■
Katamo ca bhikkhave, sammā-saṅkappo?|| ||
Yo kho bhikkhave, nekkhamma-saṅkappo,||
avyāpāda-saṅkappo,||
avihiṁsā-saṅkappo.|| ||
Ayaṁ vuccati bhikkhave, sammā-saṅkappo.|| ||
■
Katamā ca bhikkhave, sammā-vācā?|| ||
Yā kho bhikkhave, musā-vādā veramaṇī||
pisunāya vācāya veramaṇī||
pharusāya vācāya veramaṇī||
sampha-p-palāpā veramaṇī.|| ||
Ayaṁ vuccati bhikkhave, sammā-vācā.|| ||
■
Katamo ca bhikkhave, sammā-kammanto?|| ||
Yā kho bhikkhave, pāṇ-ā-tipātā veramaṇī||
adinn'ādānā veramaṇī||
abrahma-cariyā veramaṇī.|| ||
Ayaṁ vuccati bhikkhave, sammā-kammanto.|| ||
■
Katamo ca bhikkhave, sammā ājīvo?|| ||
Idha bhikkhave, ariya-sāvako micchā ājīvaṁ pahāya||
sammā ājīvena jīvikaṁ kappeti.|| ||
Ayaṁ vuccati bhikkhave, sammā ājīvo.|| ||
■
Katamo ca bhikkhave, sammā-vāyāmo?|| ||
Idha bhikkhave, bhikkhu anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ anuppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Anuppannānaṁ kusalānaṁ dhammānaṁ uppādāya chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Uppannānaṁ kusalānaṁ dhammānaṁ ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya pāripūriyā chandaṁ janeti vāyamati viriyaṁ ārabhati cittaṁ paggaṇhāti padahati.|| ||
Ayaṁ vuccati bhikkhave, sammā-vāyāmo.|| ||
■
Katamā ca bhikkhave, sammā-sati?|| ||
Idha bhikkhave, bhikkhu kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ;|| ||
vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ;|| ||
citte citt'ānupassī viharati||
ātāpī sampajāno [10] satimā||
vineyya loke abhijjhā-domanassaṁ;|| ||
Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ.|| ||
Ayaṁ vuccati bhikkhave, sammā-sati.|| ||
■
Katamo ca bhikkhave, sammā-samādhi?|| ||
Idha bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā||
upekhako ca viharati,||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṁvedeti.|| ||
Yantaṁ ariyā ācikkhanti:|| ||
'Upekhako satimā sukha-vihārīti'|| ||
taṁ tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekhāsati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Ayaṁ vuccati bhikkhave, sammā-samādhī" ti.|| ||