Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga
Sutta 9
Sūka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yava-sūkaṁ vā micchā-paṇihitaṁ||
hatthena vā||
pādena vā akkantaṁ||
hatthaṁ vā||
pādaṁ vā bhindissati||
lohitaṁ vā uppādessati||
iti n'etaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Micchā-paṇihitattā bhikkhave, sūkassa.|| ||
■
Evam eva kho bhikkhave, so vata bhikkhu micchā-paṇihitāya diṭṭhiyā||
micchā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhecchati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissati||
iti n'etaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Micchā-paṇihitattā bhikkhave, diṭṭhiyā.|| ||
■
Seyyathā pi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā-paṇihitaṁ,||
hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bheindissati lohitaṁ vā uppādessati||
iti ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā-paṇihitattā bhikkhave, [11] sūkassa.|| ||
■
Evam eva kho bhikkhave, so vata bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhindissati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissati||
iti ṭhāname taṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā-paṇihitattā bhikkhave, diṭṭhiyā.|| ||
§
Kathañ ca bhikkhave, bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Evaṁ ce so bhikkhave, bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||