Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga

Sutta 9

Sūka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yava-sūkaṁ vā micchā-paṇihitaṁ||
hatthena vā||
pādena vā akkantaṁ||
hatthaṁ vā||
pādaṁ vā bhindissati||
lohitaṁ vā uppādessati||
iti n'etaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Micchā-paṇihitattā bhikkhave, sūkassa.|| ||

Evam eva kho bhikkhave, so vata bhikkhu micchā-paṇihitāya diṭṭhiyā||
micchā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhecchati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissati||
iti n'etaṁ ṭhānaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Micchā-paṇihitattā bhikkhave, diṭṭhiyā.|| ||

Seyyathā pi bhikkhave, sālisūkaṁ vā yavasūkaṁ vā sammā-paṇihitaṁ,||
hatthena vā pādena vā akkantaṁ hatthaṁ vā pādaṁ vā bheindissati lohitaṁ vā uppādessati||
iti ṭhānam etaṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā-paṇihitattā bhikkhave, [11] sūkassa.|| ||

Evam eva kho bhikkhave, so vata bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhindissati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissati||
iti ṭhāname taṁ vijjati.|| ||

Taṁ kissa hetu?|| ||

Sammā-paṇihitattā bhikkhave, diṭṭhiyā.|| ||

 

§

 

Kathañ ca bhikkhave, bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||

sammā-saṅkappaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||

sammā-vācaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||

sammā-kammantaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||

sammā-ājīvaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||

sammā-vāyāmaṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||

sammā-satiṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ;|| ||

sammā-samādhiṁ bhāveti||
viveka-nissataṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||

Evaṁ ce so bhikkhave, bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement