Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
1. Avijjā Vagga

Sutta 9

Sūka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapindikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Seyyathā pi bhikkhave, sālisūkaṃ vā||
yava-sūkaṃ vā micchā-paṇihitaṃ||
hatthena vā||
pādena vā akkantaṃ||
hatthaṃ vā||
pādaṃ vā bhindissati||
lohitaṃ vā uppādessati||
iti n'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Micchā-paṇihitattā bhikkhave, sūkassa.|| ||

Evam eva kho bhikkhave, so vata bhikkhu micchā-paṇihitāya diṭṭhiyā||
micchā-paṇihitāya Magga-bhāvanāya||
avijjaṃ bhecchati||
vijjaṃ uppādessati||
Nibbānaṃ sacchi-karissati||
iti n'etaṃ ṭhānaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Micchā-paṇihitattā bhikkhave, diṭṭhiyā.|| ||

Seyyathā pi bhikkhave, sālisūkaṃ vā yavasūkaṃ vā sammā-paṇihitaṃ,||
hatthena vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bheindissati lohitaṃ vā uppādessati||
iti ṭhānam etaṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā-paṇihitattā bhikkhave, [11] sūkassa.|| ||

Evam eva kho bhikkhave, so vata bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṃ bhindissati||
vijjaṃ uppādessati||
Nibbānaṃ sacchi-karissati||
iti ṭhāname taṃ vijjati.|| ||

Taṃ kissa hetu?|| ||

Sammā-paṇihitattā bhikkhave, diṭṭhiyā.|| ||

 

§

 

Kathañ ca bhikkhave, bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karoti?|| ||

Idha bhikkhave, bhikkhu sammā-diṭṭhiṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

sammā-saṅkappaṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

sammā-vācaṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

sammā-kammantaṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

sammā-ājīvaṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

sammā-vāyāmaṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

sammā-satiṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ;|| ||

sammā-samādhiṃ bhāveti||
viveka-nissataṃ||
virāga-nissitaṃ||
nirodha-nissitaṃ||
vossagga-pariṇāmiṃ.|| ||

Evaṃ ce so bhikkhave, bhikkhu sammā-paṇihitāya diṭṭhiyā||
sammā-paṇihitāya Magga-bhāvanāya||
avijjaṃ bhindati||
vijjaṃ uppādeti||
Nibbānaṃ sacchi-karotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement