Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga

Sutta 10

Nandiya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[11]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||

Atha kho Nandiyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Nandiyo paribbājako Bhagavantaṁ etad avoca:|| ||

"Kati nu kho bho Gotama,||
dhammā bhāvitā bahulī-katā Nibbānagamā honti||
Nibbānaparāyaṇā||
Nibbānapariyosānā" ti?|| ||

"Aṭṭha kho Nandiya,||
dhammā bhāvitā bahulī-katā Nibbānagamā honti||
Nibbānaparāyaṇā||
Nibbānapariyosānā.|| ||

Katame aṭṭha?|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ime kho Nandiya,||
aṭṭha dhammā bhāvitā bahulī-katā Nibbānagamā honti||
Nibbānaparāyaṇā||
Nibbānapariyosānā" ti.|| ||

Evaṁ vutte Nandiyo paribbājako Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bho Gotama!|| ||

Abhikkantaṁ bho [12] Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya,||
paṭicchantaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhinti.

Evam evaṁ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṁ bhante, Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.

Avijjā Vagga Paṭhama

 


Contact:
E-mail
Copyright Statement