Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
1. Avijjā Vagga
Sutta 10
Nandiya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapindikassa ārāme.|| ||
Atha kho Nandiyo paribbājako yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Nandiyo paribbājako Bhagavantaṁ etad avoca:|| ||
"Kati nu kho bho Gotama,||
dhammā bhāvitā bahulī-katā Nibbānagamā honti||
Nibbānaparāyaṇā||
Nibbānapariyosānā" ti?|| ||
■
"Aṭṭha kho Nandiya,||
dhammā bhāvitā bahulī-katā Nibbānagamā honti||
Nibbānaparāyaṇā||
Nibbānapariyosānā.|| ||
Katame aṭṭha?|| ||
Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā ājīvo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||
Ime kho Nandiya,||
aṭṭha dhammā bhāvitā bahulī-katā Nibbānagamā honti||
Nibbānaparāyaṇā||
Nibbānapariyosānā" ti.|| ||
■
Evaṁ vutte Nandiyo paribbājako Bhagavantaṁ etad avoca:|| ||
"Abhikkantaṁ bho Gotama!|| ||
Abhikkantaṁ bho [12] Gotama!|| ||
Seyyathā pi bho Gotama,||
nikkujjitaṁ vā ukkujjeyya,||
paṭicchantaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhinti.
Evam evaṁ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||
Es'āhaṁ bhante, Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.
Avijjā Vagga Paṭhama