Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
2. Vihāra Vagga

Sutta 13

Sekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[14]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Sekho sekho' ti bhante, vuccati.|| ||

Kittāvatā nu kho bhante, sekho hotī" ti?|| ||

Idha bhikkhu sekhāya sammā-diṭṭhiyā samannāgato hoti,||
sekhena sammā-saṅkappena samannāgato hoti,||
sekhāya sammā-vācāya samannāgato hoti,||
sekhena sammā-kammantena samannāgato hoti,||
sekhana sammā-ājīvena samannāgato hoti,||
sekhena sammā-vāyāmena samannāgato hoti,||
sekhāya sammā-satiyā samannāgato hoti,||
sekhena sammā-samādhinā samannāgato hoti.|| ||

Ettāvatā kho bhikkhu sekho hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement