Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
2. Vihāra Vagga
Sutta 13
Sekha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"'Sekho sekho' ti bhante, vuccati.|| ||
Kittāvatā nu kho bhante, sekho hotī" ti?|| ||
Idha bhikkhu sekhāya sammā-diṭṭhiyā samannāgato hoti,||
sekhena sammā-saṅkappena samannāgato hoti,||
sekhāya sammā-vācāya samannāgato hoti,||
sekhena sammā-kammantena samannāgato hoti,||
sekhana sammā-ājīvena samannāgato hoti,||
sekhena sammā-vāyāmena samannāgato hoti,||
sekhāya sammā-satiyā samannāgato hoti,||
sekhena sammā-samādhinā samannāgato hoti.|| ||
Ettāvatā kho bhikkhu sekho hotī" ti.|| ||