Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
2. Vihāra Vagga
Sutta 15
Dutiya Uppāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭh'ime bhikkhave, dhammā bhāvitā||
bahulī-katā||
anuppannā||
uppajjanti||
nāññātra Sugata-Vinayā.|| ||
Katame aṭṭha?|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
[15] sammā-samādhi.|| ||
Ime kho bhikkhave, aṭṭha dhammā bhāvitā||
bahulī-katā||
anuppannā||
uppajjanti||
nāññatra Sugata-Vinayā" ti.|| ||