Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
2. Vihāra Vagga

Sutta 18

Kukkuṭ'Ārāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[15]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||

Atha kho āyasmā Bhaddo sāyanha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā bhaddo āyasmantaṁ Ānandaṁ etad avoca:|| ||

"'abrahma-cariyaṁ abrahma-cariyan'||
ti āvuso Ānanda, vuccati.|| ||

Katamaṁ nu kho āvuso abrahma-cariyan" ti?|| ||

[16] "Sādhu sādhu āvuso Bhadda,||
bhaddako te āvuso Bhadda ummaggo,||
bhaddakaṁ paṭibhānaṁ,||
kalyāṇī paripucchā||
evaṁ hi tvaṁ āvuso Bhadda, pucchasi:|| ||

'"Abrahma-cariyaṁ, abrahma-cariyan"' ti āvuso Ānanda vuccati.|| ||

Katamaṁ nu kho āvuso abrahma-cariyan' ti?"|| ||

"Evam āvuso" ti.|| ||

"Ayam eva kho āvuso aṭṭhaṅgiko micchā-maggo abrahma-cariyaṁ.|| ||

Seyyath'īdaṁ:|| ||

Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhī" ti.|| ||

 


Contact:
E-mail
Copyright Statement