Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
2. Vihāra Vagga
Sutta 18
Kukkuṭ'Ārāma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||
Atha kho āyasmā Bhaddo sāyanha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā bhaddo āyasmantaṁ Ānandaṁ etad avoca:|| ||
"'abrahma-cariyaṁ abrahma-cariyan'||
ti āvuso Ānanda, vuccati.|| ||
Katamaṁ nu kho āvuso abrahma-cariyan" ti?|| ||
[16] "Sādhu sādhu āvuso Bhadda,||
bhaddako te āvuso Bhadda ummaggo,||
bhaddakaṁ paṭibhānaṁ,||
kalyāṇī paripucchā||
evaṁ hi tvaṁ āvuso Bhadda, pucchasi:|| ||
'"Abrahma-cariyaṁ, abrahma-cariyan"' ti āvuso Ānanda vuccati.|| ||
Katamaṁ nu kho āvuso abrahma-cariyan' ti?"|| ||
"Evam āvuso" ti.|| ||
"Ayam eva kho āvuso aṭṭhaṅgiko micchā-maggo abrahma-cariyaṁ.|| ||
Seyyath'īdaṁ:|| ||
Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhī" ti.|| ||