Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
2. Vihāra Vagga
Sutta 19
Dutiya Kukkuṭ'Ārāma Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||
Atha kho āyasmā Bhaddo sāyanha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā bhaddo āyasmantaṁ Ānandaṁ etad avoca:|| ||
"'Brahma-cariyaṁ brahma-cariyan'||
ti āvuso Ānanda, vuccati.|| ||
Katamaṁ nu kho āvuso brahma-cariyan?|| ||
Katamaṁ brahma-cariya-pariyosānan" ti?|| ||
"Sādhu sādhu āvuso Bhadda,||
bhaddako te āvuso Bhadda ummaggo,||
bhaddakaṁ paṭibhānaṁ,||
kalyāṇī paripucchā evaṁ hi tvaṁ āvuso Bhadda,||
pucchasi:|| ||
'"Brahma-cariyaṁ Brahma-cariyan"' ti āvuso Ānanda vuccati.|| ||
Katamaṁ nu kho āvuso Brahma-cariyan?|| ||
Katamaṁ Brahma-cariya-pariyosānan?'" ti?|| ||
"Evam āvuso" ti.|| ||
"Ayam eva kho āvuso Ariyo Aṭṭhaṅgiko Maggo Brahma-cariyaṁ.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhī|| ||
Yo kho āvuso rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
idaṁ brahma-cariyo-pariyosānan" ti.|| ||