Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
2. Vihāra Vagga

Sutta 19

Dutiya Kukkuṭ'Ārāma Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayaṁ āyasmā ca Ānando āyasmā ca Bhaddo Pāṭaliputte viharanti Kukkuṭ'ārāme.|| ||

Atha kho āyasmā Bhaddo sāyanha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā bhaddo āyasmantaṁ Ānandaṁ etad avoca:|| ||

"'Brahma-cariyaṁ brahma-cariyan'||
ti āvuso Ānanda, vuccati.|| ||

Katamaṁ nu kho āvuso brahma-cariyan?|| ||

Katamaṁ brahma-cariya-pariyosānan" ti?|| ||

"Sādhu sādhu āvuso Bhadda,||
bhaddako te āvuso Bhadda ummaggo,||
bhaddakaṁ paṭibhānaṁ,||
kalyāṇī paripucchā evaṁ hi tvaṁ āvuso Bhadda,||
pucchasi:|| ||

'"Brahma-cariyaṁ Brahma-cariyan"' ti āvuso Ānanda vuccati.|| ||

Katamaṁ nu kho āvuso Brahma-cariyan?|| ||

Katamaṁ Brahma-cariya-pariyosānan?'" ti?|| ||

"Evam āvuso" ti.|| ||

"Ayam eva kho āvuso Ariyo Aṭṭhaṅgiko Maggo Brahma-cariyaṁ.|| ||

Seyyath'īdaṁ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhī|| ||

Yo kho āvuso rāga-k-khayo||
dosa-k-khayo||
moha-k-khayo||
idaṁ brahma-cariyo-pariyosānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement