Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
3. Micchatta Vagga

Sutta 24

Dutiya Paṭipadā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[18]

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Gihino vāhaṁ bhikkhave, pabba-jitassa vā micchā-paṭipadaṁ na vaṇṇemi.|| ||

Gihī vā bhikkhave, pabba-jito vā micchā-paṭipanno||
[19] micchā-paṭipatt'ādhikaraṇa-hetu||
nārādhako hoti||
ñāyaṁ dhammaṁ kusalaṁ.|| ||

Katamā ca bhikkhave, micchā-paṭipadā?|| ||

Seyyath'īdaṁ:|| ||

Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi.|| ||

Ayaṁ vuccati bhikkhave, micchā-paṭipadā.|| ||

Gihino vāhaṁ bhikkhave, pabba-jitassa vā micchā-paṭipadaṁ na vaṇṇemi.|| ||

Gihī vā bhikkhave, pabba-jito vā micchā-paṭipanno||
micchā-paṭipatt'ādhikaraṇa-hetu||
nārādhako hoti||
ñāyaṁ dhammaṁ kusalaṁ.

 

§

 

Gihino vāhaṁ bhikkhave, pabba-jitassa vā sammā-paṭipadaṁ vaṇṇemi.

Gihī vā bhikkhave, pabba-jito vā||
sammā-paṭipanno||
sammā-paṭipatt'ādhikaraṇa-hetu||
ārādhako hoti||
ñāyaṁ dhammaṁ kusalaṁ.

Katamā ca bhikkhave, sammā-paṭipadā?|| ||

Seyyath'īdaṁ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Ayaṁ vuccati bhikkhave, sammā-paṭipadā.|| ||

Gihino vāhaṁ bhikkhave, pabba-jitassa vā sammā-paṭipadaṁ vaṇṇemi.|| ||

Gihī vā bhikkhave, pabba-jito vā||
sammā-paṭipanno||
sammā-paṭipatt'ādhikaraṇa-hetu||
ārādhako hoti||
ñāyaṁ dhammaṁ kusalan" ti.

 


Contact:
E-mail
Copyright Statement