Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
3. Micchatta Vagga
Sutta 24
Dutiya Paṭipadā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Gihino vāhaṁ bhikkhave, pabba-jitassa vā micchā-paṭipadaṁ na vaṇṇemi.|| ||
Gihī vā bhikkhave, pabba-jito vā micchā-paṭipanno||
[19] micchā-paṭipatt'ādhikaraṇa-hetu||
nārādhako hoti||
ñāyaṁ dhammaṁ kusalaṁ.|| ||
Katamā ca bhikkhave, micchā-paṭipadā?|| ||
Seyyath'īdaṁ:|| ||
Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi.|| ||
Ayaṁ vuccati bhikkhave, micchā-paṭipadā.|| ||
Gihino vāhaṁ bhikkhave, pabba-jitassa vā micchā-paṭipadaṁ na vaṇṇemi.|| ||
Gihī vā bhikkhave, pabba-jito vā micchā-paṭipanno||
micchā-paṭipatt'ādhikaraṇa-hetu||
nārādhako hoti||
ñāyaṁ dhammaṁ kusalaṁ.
§
Gihino vāhaṁ bhikkhave, pabba-jitassa vā sammā-paṭipadaṁ vaṇṇemi.
Gihī vā bhikkhave, pabba-jito vā||
sammā-paṭipanno||
sammā-paṭipatt'ādhikaraṇa-hetu||
ārādhako hoti||
ñāyaṁ dhammaṁ kusalaṁ.
Katamā ca bhikkhave, sammā-paṭipadā?|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Ayaṁ vuccati bhikkhave, sammā-paṭipadā.|| ||
Gihino vāhaṁ bhikkhave, pabba-jitassa vā sammā-paṭipadaṁ vaṇṇemi.|| ||
Gihī vā bhikkhave, pabba-jito vā||
sammā-paṭipanno||
sammā-paṭipatt'ādhikaraṇa-hetu||
ārādhako hoti||
ñāyaṁ dhammaṁ kusalan" ti.