Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
3. Micchatta Vagga
Sutta 29
Vedanā Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tisso imā bhikkhave, vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Imā kho bhikkhave, tisso vedanā.|| ||
■
Imāsaṇ kho bhikkhave tissannaṁ vedanānaṁ pariññāya||
Ariyo Aṭṭhaṅgiko Maggo bhāvetabbo.|| ||
Katamo Ariyo Aṭṭhaṅgiko Maggo?|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
[22] Imāsaṇ kho bhikkhave, tissannaṁ vedanānaṁ pariññāya||
ayaṁ Ariyo Aṭṭhaṅgiko Maggo bhāvetabbo" ti.|| ||