Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga
Sutta 31
Paṭipatti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Micchā-paṭipattiñ ca vo bhikkhave, desissāmi||
sammā-paṭipattiñ ca.|| ||
Taṁ suṇātha.|| ||
Katamā ca bhikkhave, micchā-paṭipatti?|| ||
Seyyath'īdaṁ:|| ||
Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi.|| ||
Ayaṁ vuccati bhikkhave, micchā-paṭipatti.|| ||
§
Katamā ca bhikkhave, sammā-paṭipatti?|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Ayaṁ vuccati bhikkhave, sammā-paṭipattī" ti.|| ||