Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga
Sutta 33
Viraddha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yesaṇ kesañci bhikkhave, Ariyo Aṭṭhaṅgiko Maggo viraddho,||
viraddho tesaṇ Ariyo Aṭṭhaṅgiko Maggo||
sammā-dukkha-k-khaya-gāmī.|| ||
Yesaṇ kesañci bhikkhave, Ariyo Aṭṭhaṅgiko Maggo āraddho,||
āraddho tesaṇ Ariyo Aṭṭhaṅgiko Maggo||
sammā-dukkha-k-khaya-gāmī.|| ||
[24] Katamo ca bhikkhave Ariyo Aṭṭhaṅgiko Maggo?|| ||
Seyyath'īdaṁ:||
sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
"Yesaṇ kesañci bhikkhave, Ariyo Aṭṭhaṅgiko Maggo viraddho,||
viraddho tesaṇ Ariyo Aṭṭhaṅgiko Maggo||
sammā-dukkha-k-khaya-gāmī.|| ||
Yesaṇ kesañci bhikkhave, Ariyo Aṭṭhaṅgiko Maggo āraddho,||
āraddho tesaṇ Ariyo Aṭṭhaṅgiko Maggo||
sammā-dukkha-k-khaya-gāmī.|| ||