Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Saṃyutta Nikāya
5. Mahā-Vagga
45. Magga Saṃyutta
4. Paṭipatti Vagga

Sutta 39

Paṭhama Brahma-Cariya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[26]

[1][pts][bodh] Evam me sutaṃ:|| ||

Ekaṃ samayam Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Brahma-cariyañ ca vo bhikkhave, desissāmi||
Brahma-cariya-phalāni ca.|| ||

Taṃ suṇātha.|| ||

Katamañ ca bhikkhave, Brahma-cariyaṃ?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo.|| ||

Seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
samā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Idaṃ vuccati bhikkhave, Brahma-cariyaṃ.|| ||

 

§

 

Katamāni ca bhikkhave, Brahma-cariya-phalāni?|| ||

Sot'āpatti-phalaṃ,||
Sakad-āgāmi-phalaṃ,||
Anāgāmi-phalaṃ,||
Arahatta-phalaṃ.|| ||

Imāni vuccanti bhikkhave, Brahma-cariya-phalānī" ti.|| ||

 


Contact:
E-mail
Copyright Statement