Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
Añña-Titthiya-Peyyāla
Sutta 47
Ñāṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho sambahulā bhikkhū yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinne kho te bhikkhū Bhagavā etad avoca:|| ||
"Sace vo bhikkhave, añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||
'Kim atthiyaṁ āvuso, samaṇe Gotame Brahma-cariyaṁ vussatī' ti?|| ||
Evaṁ puṭṭhā tumhe bhikkhave, tesaṇ||
añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha.|| ||
'Ñāṇa-dassanatthaṁ kho āvuso Bhagavati Brahma-cariyaṁ vussatī' ti.|| ||
■
Sace pana vo bhikkhave, añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||
"Atthi pan'āvuso Maggo||
atthi paṭipadā ñāṇa-dassanāyā' ti?|| ||
Evaṁ puṭṭhā tumhe bhikkhave, tesaṇ||
añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyātha:|| ||
'Atthi kho āvuso Maggo||
atthi paṭipadā ñāṇa-dassanāyā' ti.|| ||
Katamo ca bhikkhave, Maggo||
katamo ca paṭipadā ñāṇa-dassanāyā?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
samā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||
Ayaṁ bhikkhave, Maggo||
ayaṁ paṭipadā ñāṇa-dassanāyā ti.|| ||
Evaṁ puṭṭhā tumhe bhikkhave, tesaṇ||
añña-titthiyānaṁ paribbājakānaṁ evaṁ vyākareyyāthā" ti.|| ||