Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga: Suriyassa Peyyāla
1. Viveka-Nissitaṁ
Sutta 50
Sīla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Sāvatthi nidānaṁ.|| ||
Suriyassa bhikkhave, udayato||
etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ aruṇaggaṁ;||
evam eva kho, bhikkhave,||
bhikkhuno ariyassa aṭṭhaṅgikassa Maggassa uppādāya||
etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ sīla-sampadā.|| ||
Sīla-sampannassetaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissatī.|| ||
Kathañ ca bhikkhave, bhikkhu sīla-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Sammā-vācaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Sammā ājīvaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Sammā-satiṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Sammā-samādhiṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīla-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||