Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga: Suriyassa Peyyāla
2. Rāga-Vinaya-Nissitaṁ
Sutta 59
Atta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds][bodh] Sāvatthi nidānaṁ.|| ||
Suriyassa bhikkhave, udayato||
etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ aruṇaggaṁ;||
evam eva kho, bhikkhave,||
bhikkhuno ariyassa aṭṭhaṅgikassa Maggassa uppādāya||
etaṁ pubbaṇ-gamaṁ||
etaṁ pubba-nimittaṁ||
yad idaṁ atta-sampadā.|| ||
Atta-sampannassetaṁ bhikkhave bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu atta-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Ssammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu atta-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||