Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga: Dutiya Eka-Dhamma Peyyāla
2. Rāga-Vinaya-Nissitaṁ
Suttas 84-90
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 84
Kalyāṇa-Mitta Suttaṁ
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Eka-dhammo bhikkhave, bahukāro ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||
Katamo eka-dhammo?|| ||
Yad idaṁ kalyāṇa-mittatā.|| ||
Kalyāṇa-mittass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu kalyāṇa-mitto||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu kalyāṇa-mitto||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
Sutta 85
Sīla Suttaṁ
[2][pts][bodh] Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||
Katamo eka-dhammo?|| ||
Yad idaṁ sīla-sampadā.|| ||
Sīla-sampannass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu sīla-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu sīla-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
Sutta 86
Chanda Suttaṁ
[3][pts] Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||
Katamo eka-dhammo?|| ||
Yad idaṁ chanda-sampadā.|| ||
Chanda-sampannass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu chanda-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu chanda-sampanno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
Sutta 87
Atta Suttaṁ
[4][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||
Katamo eka-dhammo?|| ||
Yad idaṁ atta-sampadā.|| ||
Atta-sampannass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu atta-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu atta-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
Sutta 88
Diṭṭhi Suttaṁ
[5][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||
Katamo eka-dhammo?|| ||
Yad idaṁ diṭṭhi-sampadā.|| ||
Diṭṭhi-sampannass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu diṭṭhi-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
Evaṁ kho bhikkhave, bhikkhu diṭṭhi-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
Sutta 89
Appamāda Suttaṁ
[6][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||
Katamo eka-dhammo?|| ||
Yad idaṁ appamāda-sampadā.|| ||
Appamāda-sampannass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu appamāda-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu appamāda-sampanno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
Sutta 90
Yoniso Suttaṁ
[7][pts][ Eka-dhammo bhikkhave, bahukāro||
ariyassa aṭṭhaṅgikassa Maggassa uppādāya.|| ||
Katamo eka-dhammo?|| ||
Yad idaṁ yoniso-mana-sikāra-sampadā.|| ||
Yoniso-mana-sikāra-sampannass'etaṁ bhikkhave, bhikkhuno pāṭikaṅkhaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvessati||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karissati.|| ||
Kathañ ca bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu yoniso-mana-sikāra-sampanno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||