Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga: Gaṅgā Peyyāla
2. Rāga-Vinaya-Nissitaṁ

Suttas 103-114

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

Sutta 103

Paṭhama Pācīna Suttaṁ

[1][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Gaṅgā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 104

Dutiya Pācīna Suttaṁ

[2][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Yamunā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 105

Tatiya Pācīna Suttaṁ

[3][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Acīravatī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 106

Catuttha Pācīna Suttaṁ

[4][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Sarabhū-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 107

Pañcama Pācīna Suttaṁ

[5][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Mahī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 108

Chaṭṭha Pācīna Suttaṁ

[6][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 

§

 

Sutta 109

Paṭhama Samudda Suttaṁ

[7][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Gaṅgā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 110

Dutiya Samudda Suttaṁ

[8][pts][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Yamunā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 111

Tatiya Samudda Suttaṁ

[9][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Acīravatī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 112

Catuttha Samudda Suttaṁ

[10][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Sarabhū-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 113

Pañcama Samudda Suttaṁ

[11][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, Mahī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


 

Sutta 114

Chaṭṭha Samudda Suttaṁ

[12][pts] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||

Sabbā tā samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||

Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||

Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||

Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

Sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||

 


Contact:
E-mail
Copyright Statement