Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
4. Paṭipatti Vagga: Gaṅgā Peyyāla
3. Amat'Ogadha
Suttas 115-126
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 115
Paṭhama Pācīna Suttaṁ
[1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Gaṅgā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 116
Dutiya Pācīna Suttaṁ
[2][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Yamunā-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 117
Tatiya Pācīna Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Acīravatī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 118
Catuttha Pācīna Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Sarabhū-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 119
Pañcama Pācīna Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Mahī-nadī||
pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 120
Chaṭṭha Pācīna Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||
Sabbā tā pācīna-ninnā,||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
§
Sutta 121
Paṭhama Samudda Suttaṁ
[7][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Gaṅgā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 122
Dutiya Samudda Suttaṁ
[8][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Yamunā-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 123
Tatiya Samudda Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Acīravatī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 124
Catuttha Samudda Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Sarabhū-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 125
Pañcama Samudda Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, Mahī-nadī||
samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sutta 126
Chaṭṭha Samudda Suttaṁ
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
Seyyathā pi bhikkhave, yā kāci mahā-nadiyo,||
Gaṅgā,||
Yamunā,||
Acīravatī,||
Sarabhū,||
Mahī.|| ||
Sabbā tā samudda-ninnā,||
samudda-poṇā||
samudda-pabbhārā.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti,||
Nibbāna-poṇo||
Nibbāna-pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna-pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||