Saṁyutta Nikāya
5. Mahā-Vagga
45. Magga Saṁyutta
Suttas 149-160
Bala-Karaṇīya-Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 149
Bala Suttaṁ
i. Viveka
[149.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā||
kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya||
paṭhaviyaṁ patiṭṭhāya||
[46] evam eva te bala-karaṇīyā kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, ye keci bala-karaṇīyā kammantā karīyanti,||
sabbe te paṭhaviṁ nissāya paṭhaviyaṁ patiṭṭhāya evam eva te bala-karaṇīyā kammantā karīyanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti.|| ||
Kathañ ca Bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karotī" ti.|| ||
Sutta 150
Bīja Suttaṁ
i. Viveka
[150.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||
Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
[47] nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||
Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||
Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, ye keci bīja-gāma bhuta-gāmā vuddhiṁ viruḷhiṁ vepullaṁ āpajjanti.|| ||
Sabbe te paṭhaviṁ nissāya paṭhaviyāṁ patiṭṭhāya evam ete bīja-gāma bhūta-gāmā vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontā||
vuddhiṁ virūḷhiṁ vepullaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
Sutta 151
Nāga Suttaṁ
i. Viveka
[151.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||
Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||
Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||
Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||
Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||
Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||
Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, himavantaṁ pabba-tarājaṁ nissāya nāgā kāyaṁ vaḍḍhanti,||
balaṁ gāhenti.|| ||
Te tattha kāyaṁ vaḍḍhetvā balaṁ gāhetvā kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||
Te tattha mahantatthaṁ vepullantaṁ āpajjanti kāyena.|| ||
Evam eva kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesu?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sīlaṁ nissāya sīle patiṭṭhāya||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti,||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
mahantaṁ vepullattaṁ pāpuṇāti dhammesū" ti.|| ||
Sutta 152
Rukkha Suttaṁ
i. Viveka
[152.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
[48] "Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, rukkho pācīna-ninno pācīna poṇo pācīna-pabbhāro.|| ||
So mūle chinno katamena papātena papateyyā" ti?|| ||
"Yena bhante, ninno yena poṇo yena pabbhāro" ti.|| ||
"Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
Nibbāna-ninno hoti||
Nibbāna-poṇo||
Nibbāna pabbhāro" ti.|| ||
Sutta 153
Kumbha Suttaṁ
i. Viveka
[153.1][pts][bodh][than] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, kumbho nikkujjo vamat'eva udakaṁ||
no paccāvamati.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
vamat'eva pāpake akusale dhamme||
no paccāvamati?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
vāmateva pāpake akusale dhamme||
no paccāvamatī ti.|| ||
Sutta 154
Sūka Suttaṁ
i. Viveka
[154.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
[49] Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, sālisūkaṁ vā||
yavasūkaṁ vā||
sammā paṇihitaṁ hatthena vā||
pāpadena vā||
akkantaṁ hatthaṁ vā||
pādaṁ vā||
chijjhati lohitaṁ vā||
uppādessatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave, sūkassa.|| ||
Evam eva kho so vata bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ chijjhati||
vijjaṁ uppādessati||
Nibbānaṁ sacchi-karissatī ti.|| ||
Ṭhānam etaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Sammā paṇihittatā bhikkhave diṭṭhiyā.|| ||
Kathañ ca Bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karoti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu sammā paṇihitāya diṭṭhiyā||
sammā paṇihitāya Maggabhāvanāya||
avijjaṁ bhindati||
vijjaṁ uppādeti||
Nibbānaṁ sacchi-karotī" ti.|| ||
Sutta 155
Ākāsa Suttaṁ
i. Viveka
[155.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, ākāse vividhā vātā vāyanti.|| ||
Puratthimā pi vātā vāyanti.|| ||
Pacchimā pi vātā vāyanti.|| ||
Uttarā pi vātā vāyanti.|| ||
Dakkhiṇā pi vātā vāyanti.|| ||
Sarajā pi vātā vāyanti.|| ||
Arajā pi vātā vāyanti.|| ||
Sītā pi vātā vāyanti.|| ||
Uṇhā pi vātā vāyanti.|| ||
Parittā pi vātā vāyanti.|| ||
Adhimattā pi vātā vāyanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti.|| ||
Kathañ ca bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
sattapi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ [50] Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
cattāro pi sati-paṭṭhānā bhāvanā pāripuriṁ gacchanti;||
cattāro pi samma-p-padhānā bhāvanā pāripūriṁ gacchanti;||
cattāro pi iddhi-pādā bhāvatā pāripūriṁ gacchanti;||
pañca pi indriyāni bhāvanā pāripūriṁ gacchanti;||
pañca pi balāni bhāvanā pāripūriṁ gacchanti;||
satta pi bojjh'aṅgā bhāvanā pāripūriṁ gacchanti" ti.|| ||
Sutta 156
Paṭhama Megha Suttaṁ
i. Viveka
[156.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||
Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||
Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||
Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, gimhānaṁ pacchime māse uggataṁ rajojallaṁ.|| ||
Tam enaṁ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasamapeti.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasamapeti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti, vūpasametī" ti.|| ||
Sutta 157
Dutiya Megha Suttaṁ
i. Viveka
[157.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
[51] vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, uppannaṁ mahā-meghaṁ,||
tam enaṁ mahāvāto antarāy'eva antaradhāpeti vūpasameti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti.|| ||
Kathañ ca Bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
uppannuppanne pāpake akusale dhamme antarāy'eva antaradhāpeti, vūpasameti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
uppannuppanne pāpake akusale dhamme antarāyeva antaradhāpeti vūpasametī" ti.|| ||
Sutta 158
Nāvā Suttaṁ
i. Viveka
[158.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, sāmuddikāya nāvāya vetta-bandhana-bandhāya chammāsāni udake pariyātāya hemanatikena thalaṁ ukkhitāya vāt'ātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasirena paṭippassambhanti pūtikāni bhavanti.|| ||
Evam eva kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavanti.|| ||
Kathañ ca Bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṇyejanāni paṭippassambhanti pūtikāni bhavanti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoto||
appakasiren'eva saṁyojanāni paṭippassambhanti pūtikāni bhavantī" ti.|| ||
Sutta 159
Āgantuka Suttaṁ
i. Viveka
[159.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā [52] pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ
Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ
Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||
§
iii. Amata
"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ
Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi bhikkhave, āgantukāgāraṁ,||
tattha puratthimāya disāya āgantvā vāsaṇ kappenti.|| ||
Pacchimāya pi disāya āgantā vā vāsaṇ kappenti.|| ||
Uttarāya pi disāya āgantvā vāsaṇ kappenti.|| ||
Dakkhiṇāya pi āgantvā disāya vāsaṇ kappenti.|| ||
Khattiyā pi āgantvā vāsaṇ kappenti.|| ||
Brāhmaṇā pi āgantvā vāsaṇ kappenti.|| ||
Vessā pi āgantvā vāsaṇ kappenti.|| ||
Suddā pi āgantvā vāsaṇ kappenti.|| ||
Evam eva kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā||
te dhamme abhiññā parijānāti.|| ||
Ye'dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati.|| ||
Ye'dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā sacchi-karoti.|| ||
Ye'dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti.|| ||
Katame ca bhikkhave, dhammā abhiññā1 pariññeyyā?|| ||
Pañc'upādāna-k-khandhā tissa vacanīyā.|| ||
Katame pañca?|| ||
Seyyath'īdaṁ:|| ||
Rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho bhikkhave, dhammā abhiññā pariññeyyā.|| ||
Katame ca bhikkhave, dhammā abhiññā pahātabbā?|| ||
Avijjā ca bhava-taṇhā ca.|| ||
Ime bhikkhave, dhammā abhiññā pahātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā sacchikātabbā?|| ||
Vijjā ca vimutti ca.|| ||
Ime bhikkhave, dhammā abhiññā sacchikātabbā.|| ||
Katame ca bhikkhave, dhammā abhiññā bhāvetabbā?|| ||
Samatho ca vipassanā ca.|| ||
Ime bhikkhave, dhammā abhiññā bhāvetabbā.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ
Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhuno ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvayato||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto,||
ye dhammā abhiññā pariññeyyā,||
te dhamme abhiññā parijānāti;||
ye dhammā abhiññā pahātabbā,||
te dhamme abhiññā pajahati;||
ye dhammā abhiññā sacchikātabbā,||
te [53] dhamme abhiññā-sacchi-karoti;||
ye dhammā abhiññā bhāvetabbā,||
te dhamme abhiññā bhāveti" ti.|| ||
Sutta 160
Nadī Suttaṁ
i. Viveka
[160.1][pts][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāventaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||
Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||
Kiṁ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||
Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
[54] Idha bhikkhave, bhikkhu||
sammā-diṭṭhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-saṅkappaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vācaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-kammantaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-ājīvaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-vāyāmaṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-satiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ;|| ||
sammā-samādhiṁ bhāveti||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti" ti.|| ||
§
ii. Rāga-vinaya
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāventaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||
Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||
Kiṁ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||
Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
rāga-vinaya-pariyosānaṁ||
dosa-vinaya-pariyosānaṁ||
moha-vinaya-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti" ti.|| ||
§
iii. Amata
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāventaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||
Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||
Kiṁ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||
Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-saṅkappaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vācaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-kammantaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-ājīvaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-vāyāmaṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-satiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ;|| ||
sammā-samādhiṁ bhāveti||
amato-gadhaṁ||
amata-parāyaṇaṁ||
amata-pariyosānaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti" ti.|| ||
§
iv. Nibbāna
"Seyyathā pi, bhikkhave, Gaṅgā nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Atha mahā janakāyo āgaccheyya,||
kuddāla-piṭakaṁ ādāya mayaṁ imaṁ Gaṅgānadiṁ||
pacchā-ninnaṁ karissāma||
pacchā-poṇaṁ||
pacchā-pabbhāran ti.|| ||
Taṁ kim maññatha bhikkhave?|| ||
Api nu so mahā janakāyo taṁ Gaṅgānadiṁ pacchā-ninnaṁ kareyya||
pacchā-poṇaṁ pacchā-pabbhāran" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Gaṅgā bhante, nadī||
pācīna-ninnā||
pācīna-poṇā||
pācīna-pabbhārā.|| ||
Na sukarā pacchā-ninnaṁ kātuṁ||
pacchā-poṇaṁ||
pacchā-pabbhāraṁ.|| ||
Yāvadeva ca pana so mahā janakāyo kilamathassa||
vighātassa||
bhāgī assā" ti.|| ||
Evam eva kho bhikkhave, bhikkhuṁ ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāventaṁ||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karontaṁ||
rājāno vā||
rāja-mahāmattā vā||
mittā vā||
amaccā vā||
ñātī vā||
sālohitā vā||
bhogehi abhihaṭṭhuṁ pavāreyyuṁ.|| ||
Ehambho purisa, kiṁ te ime kāsāvā anudahanti.|| ||
Kiṁ muṇḍo kapālam anusañcarasi.|| ||
'Ehi hīnā-yāvattitvā bhoge ca bhuñjassu,||
puññāni ca karohī' ti.|| ||
So vata bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāvento||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karonto||
sikkhaṁ paccakkhāya hīnāy-āvatteyyāti.|| ||
Netaṁ ṭhānaṁ vijjati.|| ||
Taṁ kissa hetu?|| ||
Yaṁ hi taṁ bhikkhave, cittaṁ dīgha-rattaṁ viveka-ninnaṁ||
viveka-poṇaṁ||
viveka-pabbhāraṁ.|| ||
Taṁ vata hīnāyā-vattissatī ti n'etaṁ ṭhānaṁ vijjati.|| ||
Kathañ ca bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti?|| ||
Idha, bhikkhave, bhikkhu sammā-diṭṭhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-saṅkappaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vācaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-kammantaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-ājīvaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-vāyāmaṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-satiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ;|| ||
sammā-smādhiṁ bhāveti||
Nibbāna-ninnaṁ||
Nibbāna-poṇaṁ||
Nibbāna-pabbhāraṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bhāveti||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ bahulī-karoti" ti.|| ||