Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
1. Pabbata Vagga

Namo tassa Bhagavato arahato Sammā Sambuddhassa

Sutta 1

Himavanta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[63]

[1][pts][than][bodh] Evam me sutaṁ:|| ||

Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Himavantaṁ bhikkhave,||
pabba-tarājānaṁ nissāya||
nāgā kāyaṁ vaḍḍhenti||
balaṁ gāhenti.|| ||

Te tattha kāyaṁ vaḍḍhetvā||
balaṁ gāhetvā||
kussubbhe otaranti.|| ||

Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||

Mahāsobbhe otaritvā kunnadiyo otaranti.|| ||

Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||

Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||

Te tattha mahantattaṁ vepullattaṁ āpajjanti kāyena.|| ||

Evam eva kho bhikkhave bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bhāvento||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṁ||
vepullattaṁ||
pāpuṇāti dhammesu.|| ||

Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bhāvento||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṁ||
vepullattaṁ||
pāpuṇāti dhammesu?|| ||

Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

[64] Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||

Evaṁ kho bhikkhave bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṁ||
vepullattaṁ||
pāpuṇāti dhammesū" ti.|| ||

 


Contact:
E-mail
Copyright Statement