Saṁyutta Nikāya
5. Mahā-Vagga
46. Bojjhaṅga Saṁyutta
1. Pabbata Vagga
Namo tassa Bhagavato arahato Sammā Sambuddhassa
Sutta 1
Himavanta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evam me sutaṁ:|| ||
Ekaṁ samayam Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Himavantaṁ bhikkhave,||
pabba-tarājānaṁ nissāya||
nāgā kāyaṁ vaḍḍhenti||
balaṁ gāhenti.|| ||
Te tattha kāyaṁ vaḍḍhetvā||
balaṁ gāhetvā||
kussubbhe otaranti.|| ||
Kussubbhe otaritvā mahā-sobbhe otaranti.|| ||
Mahāsobbhe otaritvā kunnadiyo otaranti.|| ||
Kunnadiyo otaritvā mahā-nadiyo otaranti.|| ||
Mahānadiyo otaritvā mahā-samuddaṁ sāgaraṁ otaranti.|| ||
Te tattha mahantattaṁ vepullattaṁ āpajjanti kāyena.|| ||
■
Evam eva kho bhikkhave bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bhāvento||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṁ||
vepullattaṁ||
pāpuṇāti dhammesu.|| ||
Kathañ ca bhikkhave, bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bhāvento||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṁ||
vepullattaṁ||
pāpuṇāti dhammesu?|| ||
Idha bhikkhave, Bhikkhu||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
[64] Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-pariṇāmiṁ.|| ||
Evaṁ kho bhikkhave bhikkhu sīlaṁ nissāya||
sīle patiṭṭhāya||
satta-bojjh'aṅge bahulī-karonto||
mahantattaṁ||
vepullattaṁ||
pāpuṇāti dhammesū" ti.|| ||